SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ १३७ सुमइनाह-चरियं अह सो कय-सिंगारो निय-बंधव-मित्तवग्ग-परियरिओ । वियरिय-समग्ग-मग्गण-धणनिवहो विवणि-मग्गम्मेि ||८३८|| केण वि नरेण दहुं पसंसिओ जह 'इमो च्चिय कयत्थो । एअस्स च्चिय सहलं जम्मं जीयं तहा विहवो' ।।८३१।। अन्लेण तओ भणियं- 'न तुज् एसो पसंसिउं जुत्तो । जो विलसइ पुन्वनरोवज्जिय-दविणेण काउरिसो ||८४०|| जो विलसइ जियलोए निअय-भूओवज्जिएण दविणेण । सो च्चिय सलाहणिज्जो चंचापुरिसो व्व न हु सेसो' ||८४१|| इय सोउं धणदत्तो चिंतइ ‘एएण जंपियं जुत्तं । ता देसंतर-गमणं करेमि दविणज्जण-निमित्तं' ||८४२।। कहिओ तेण मित्ताण निय-मणोरहो । 'सप्पुरिस-चरियमेय'ति पसंसिओ सो तेहिं, गओ जणय-समीवं, निवडिऊण चलणेसु जंपए जहा- 'ताय ! विसज्जेहि मं जेण देसंतरेसु गंतूण विढवेमि धणं । अवहरिय-सव्वस्सेणेव विसण्ण-माणसेण भणियं सेहिणा- 'पुत्त ! तुह अत्थि पुव्वपुरिसागओ सयल-भोगोवभोग-समत्थो अत्थो | तो तेण कुणसु विलासे, पूरेसु मग्गण-गण-मणोरहे' । धणदत्तेण भणियंताय ! पुरिसस्स भोग-जोग्गा सिसुत्तणे च्चिय कमागया लच्छी । जणणि व्व पालणिज्जा तारुल्नं पुण पवनस्स ||८४३|| ता मं विसज्ज सिग्घं एत्थत्थे मा करेह मे विग्छ । विढवेमि दव्वजायं गेण्हामि य जेण जसवायं ।।८४४|| से हिणा वुत्तं- वच्छ ! कुणसु जं जुत्तं । पुत्तेण ‘पसाओ'त्ति भणिऊण आढत्ता गमण-सामग्गी । तओ गणिज्जति गणिमाइं, तोलिज्जंति धरिमाइं, मविज्जंति मेयाई, परिच्छिज्जति पारिच्छेज्जाइं, दिज्जति सुक्काई, पउणिज्जंति पाहेआई, रइज्जति गुरुदेवयाणं पूयाओ, किज्जइ पडहएण आघोसणा, जहा 'जो धणदत्तेण समं वच्चइ तस्स पूरेइ सव्वं जं मग्गियं धणदत्तो ।' तओ बहवे भट्टचट्टाइणो चलिया सत्थेण समं । निवेसिओ नयर-बाहि सत्थो । सयं च दाऊण दाणं काऊण सयण-सम्माणं पहाण-लग्गे जणएण अणुगम्ममाणो बंधूहिं परिवारिओ For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.001386
Book TitleSumainahchariyam
Original Sutra AuthorSomprabhacharya
AuthorRamniklal M Shah, Nagin J Shah
PublisherPrakrit Text Society Ahmedabad
Publication Year2004
Total Pages540
LanguagePrakrit
ClassificationBook_Devnagari, Literature, & Story
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy