________________
१३४
सिरिसोमप्पहसूरि-विरइयं गुणवं पि निगुणो च्चिय गणिज्जए, मुच्चए परियणेण | पावइ दविण-विहीणो पए पए परिभवं पुरिसो ।।८३१।।
एवं च दालिद्द-दुक्खाभिभूओ चिंतिउं पवत्तो पुनसारो- ‘हा ! किं मह मंदभग्गरस धण-विरहियरस स-परोवयार-करण-सुनस्स छगलीगलत्थणेण व निप्फलेण जीविएणं ति? ता केणावि उवाएण पुणो वि समज्जणेमि धणं, पुरेमि निय-मणोरहे, पूएमि गुरुजणं' ति । एत्थंतरे पत्थिओ तत्थेव वत्थव्वओ सुत्थिओ सत्थवाहो बोहित्थेणं परतीरं । मिलिओ गंतूण तस्स पुन्नसारो । भणिओ अणेण सुत्थिओ-- अहं पि धणत्थी तुमए समं समुद्द-परतीरं दहमिच्छामि । सुत्थिएण भणियं'भद्द ! को दोसो ? आगच्छसु' त्ति ।।
तओ पसत्थ-वासरे पेल्लियं पवहणं । अतुच्छ-मच्छ-पुच्छच्छडाडोवुच्छलंत-महल्ल-कल्लोल-माला-भीसणं सायरं लंधिऊणं लग्गं रयण-दीवे । उत्तरिऊण लोगो लग्गो निय-निय-वावारेसु । पुण्णसारो वि आढत्तो रयणाणि खणिउं । किंचूणं छम्मासावसाणे नियत्तिउकामेण सुत्थिएण दवाविओ पडहो, उग्घोसावियं- 'इओ सत्तम-दिणे नियदेसाभिमुहं पवहणं पेल्लिज्जिस्सइ' त्ति । एयं सोऊण पुन्नसारो समागंतूण सुत्थियस्स पूरओ जंपिउं पवत्तो- 'सत्थवाह ! तुज्झ सन्निज्झेण आगओऽहमित्थ, ठिओ एत्तियं कालं, अज्ज वि एत्थेव चिहिस्सामि । सुत्थिएण भणियं- 'कीस तुमं नागच्छसि ?'| पुन्नसारेण भणियं'अज्ज वि न मे वंछियत्थलाभो संजाओ'। सुत्थिएण भणियं- 'इयाई ३ग्पवर-रयणाइं गिण्हसु । तत्थगयस्स पंचवीसं सहस्सा दीणाराणं ते भविस्संति' । तेण भणियं- 'विउला मे मणोरहा' । सुत्थिएण वुत्तं'जहाजुत्तमणुचिहसु'। पयट्टो सुत्थिओ निय-देसाभिमुहं, ठिओ पुन्नसारो रयणाणि खणंतो । ___कइवय-दिण-पज्जवसाणे य वुत्तो रयणदीव-देवयाए- 'भद्द । कीस न अज्ज वि ते कुद्दाल-घाओ विरमइ ?'। तेण भणियं- 'न में मणोरहा पुन्नत्ति । देवयाए भणियं- 'केरिसा ते मणोरहा ?' तेण वुत्तं'चिंतारयण- लाभत्थी अहं' । देवयाए भणियं- 'न ते एत्तियाणि भागधेयाणि जेण चिंतारयण-संपत्ती हवइ' । तेण भणियं- 'तम्मि अलद्धे न विरमिरसं' । तिरोहिया देवया । 'क इवय-दिणावसाणे पुणो वि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org