SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ १२१ सुमइनाह-चरियं दिक्खाए दुहं जं पयंपिअं मोह-मोहिय-मणेहिं । तं पि सुहज्झाण-हेउत्तणेण दुक्खं चिय न होइ ||८०८।। जओ देवलोग-समाणो उ परियाओ महेसिणं ।। रयाणमरयाणं च महा-नरयसालिसो ||८०१।। तथा, नैवास्ति राजराजस्य तत्सुखं नैव देवराजस्य । यत्सुखमिहैव साधोर्लोकव्यापाररहितस्य ||८१०।। इय कुमर-वयणमायनिऊण जणएहिं जुत्तिजुत्तं ति । अणुमनिओ कुमारो वय-गहणत्थं विणा वि मणं ।।८११|| तओ पणमिऊण जणणि-जणए गओ नियमंतेउरं, अब्भुहिओ सहरिसं पिययमाहिं, निसल्नो सुवब्लासणे, जहारिहं निविहाओ अह वि पणइणीओ । भणियाओ कुमारेण- 'अज्ज विणयनंदणसूरि-समीवे धम्मदेसणं सुणिऊण 'विरत्तं मे भवचारयाओ चित्तं, नियत्ता विसय-तण्हा, उल्लसियं जीव-वीरियं, समुन्भूओ चरण-परिणामो । तोडिऊण पासं व घरवास-वासंगं, उज्झिाऊण जुन्न-रज्जु व रज्जं, वज्जिऊण विसं व विसय-सोक्खं, पव्वज्जं पडिवज्जिस्सामि ।' एयं च असुयपुव्वं सवणदुस्सहं सोऊण गरुय-दुक्ख-समुच्छलिय-मुच्छा-निमीलियच्छीओ धस त्ति धरणियले निवडियाओ सव्वाओ । हाहारव-गब्भिणं 'अंगपरिचारिगाहिं कय-सिसिरोवयाराओ सत्थीभूयाओ इमाओ । भाविवियोग-सोग-संगलंत-बाहप्पवाहाउल-लोअणाओ सगग्गय-गिरं भणिउं पवत्ताओ 'हो अज्जउत्त ! गरुयाणुराय-रसियाओ तह विणीयाओ । किं उज्झिऊण अम्हे समुज्जओ संजमं काउं ? ||८१२|| अम्हेहिं किमवरद्धं ? कहेसु काउं अणुग्गहं सुहय ! । तुमए विणा अणाहाण नाह ! अम्हाण को सरणं ? ||८१३|| एत्थं तरे भावि-पिय-विप्प ओग-दुक्खंतरिय - लज्जाए सं लत्तं समुल्लसंत-महंत-सिणेहाए चंदलेहाए Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001386
Book TitleSumainahchariyam
Original Sutra AuthorSomprabhacharya
AuthorRamniklal M Shah, Nagin J Shah
PublisherPrakrit Text Society Ahmedabad
Publication Year2004
Total Pages540
LanguagePrakrit
ClassificationBook_Devnagari, Literature, & Story
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy