SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ १३० सिरिसोमप्पहसूरि-विरइयं पुरिसेणं बुद्धिमया आरंभंतेण गरुय-कज्जाइं । मुत्तूण ऊसुयत्तं थिरत्तणं होइ कायव्वं ।।८१४।। अथिरत्तणेण रहसग्गलेण कज्जाइं जाइं कीरंति । परिणामे विहडंताई ताई पच्छा दुहं दिति ।।८१५|| यतःअत्वरा सर्वकार्येषु त्वरा कार्यविनाशिनी । त्वरमाणेण मूर्खेण मयूरो वायसीकृतः ।।८१६।। कुमारेण भणियं- 'को सो मुक्खो ? । तीए भणियं-- सुण, खिइपइहिए नयरे सागरो वाणियगो आसि । तस्स य सावगो त्ति कलिऊण समप्पियं सेस-सावगेहिं चेइय-दव्वं । भणिओ सो- 'चेइय-करणुज्जयाणं सुत्तहाराईणं तए दायव्वमेयं'। सो वि लोभ-दोसेण न तेसिं रोक्कदव्वं देइ । "तम्मेि दायव्वे एत्तिओ वि मे लाभो होउ ।' त्ति धन्न-गुल-घयाईणि तेसिं दाउं पवत्तो । एवं कुणंतेण तेण बद्धमबोहीबीय-लाभंतरायं कम्मं | तक्वम्मदोसेण मओ समाणो सागरो नाणाविह-वेअणाओ सहमाणो भमिऊण अणेगासु हीणजोणीसु तक्वम्मसेसयाए समुप्पलो वसंतउरे वसुदत्तस्स वसुमईए भारियाए गब्भम्मि पुत्तत्ताए । तओ गब्भदीणाओ आरब्भ वसुदत्तस्स धणं खिज्जिउमाढत्तं | जाए य तम्मि जम्म-दियहे चेव मओ वसुदत्तो । तओ पूनहीणो त्ति खिंसिओ लोगेण, पच्छा तस्स पुन्नहीणो त्ति नामं पसिद्धिं गयं । अहवारिसियरस य मया माया । पच्छा परघरेसु दमग-वित्तिं कुणमाणो कालं गमेइ । अन्नया नीओ निय-घरं माउलगेण भणिओ य -- वच्छ ! निच्चिंतो चिट्ठसु मह घरे त्ति । सो वि पुण्णहीणो विणयं कुणंतो वि, महुरं पयंपंतो वि, नीयं चंकम्मंतो वि पुव्वकम्म-दोसेण न सुहावहो लोयस्स । अण्णया तक्वरेहिं मुटुं तस्स माउलगस्स घरसारं । पच्छा लोगो पुलहीणमुद्दिसिऊण भणिउं पवत्तो - 'वरु सयणासणु खाणु पाणु धणु परियणु घोडओ, पुलवंतु जणु जाइ जत्थु तहिं जेहो उडओ । पुग्नहीणु पुण जत्थ होइ तहिं सव्वु विघोडओ, तक्खणि सुक्कइ तं जि डालु जहिं चडइ कवोडओ' ||८१७।। इच्चाइ दुव्वयणाइं जणाओ सोउमचयंतो निग्गओ तओ ठाणाओ परिब्भमंतो महाकिलेसेण पत्तो तामलित्तिं । तत्थ विणयंधर-सेहि-गिहे Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001386
Book TitleSumainahchariyam
Original Sutra AuthorSomprabhacharya
AuthorRamniklal M Shah, Nagin J Shah
PublisherPrakrit Text Society Ahmedabad
Publication Year2004
Total Pages540
LanguagePrakrit
ClassificationBook_Devnagari, Literature, & Story
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy