________________
सुमहनाह-चरियं
अत्रान्तरे संसृतिगुप्तिगेह - बिभ्यन्मना राजसुतो जगाद | आत्मैष तेभ्यो भगवन् विमोच्यः कथं ? ततः सूरिरिदं बभाषे ||७१६ || अस्ति क्षमायां प्रथित-प्रतिष्ठं श्रेयःपुरं जैनजनाभिरामम् । सदा सदाचार - विशालशालं, जिनेश्वराज्ञा-परिखा-परीतं || ७९७ || तत्रोऽस्ति विध्वस्त- विपक्षवर्गश्चारित्रधर्मो नृपतिर्महीयान् । तस्योद्भटाः सन्ति भटाः प्रबोध-संवेग - वैराग्य-विवेक-1 - मुख्याः ॥७९८॥ चारित्रधर्मस्य नृपस्य सेवां चिकीर्षसि त्वं यदि राजसूनो ! । तदा प्रयुक्ते स्वभानऽयं तान् संसार- कारागृह - भञ्जनाय ||७११|| निघ्नंति ते प्राहरिकान् जवात् त्वां चारित्रधर्मस्य नयंति पार्श्वं । दौर्गत्यविध्वंसकरं समर्प्य, रत्नत्रयं सोऽपि सुखीकरोति ||८०|| तओ 'भयवं ! जणणि जणए आपुच्छिऊण तुम्ह चलण - कमले चारित्त - धम्मं सेविस्सामि ।' ति भणिऊण समागओ स-गिहं कुमारो, पणमिऊण विन्नत्ता अणेण जणणि जणया- 'अज्ज मए वंदिया गुरुणो, सुया धम्मदेसणा, विरतं मे भवचारयाओ चित्तं ता पसायं काऊण अणुजाणह तुब्भे जेण गुरु-पायमूले चारित्त धम्म- सेवाए माणुसत्तणं सहलीकरेमि ।' तेहिं भणियं— 'वच्छ ! मणोरह-सएहिं देवयाराहणेण लद्धो तुमं अच्चंत पाणप्पिओ अम्हाणं, ता कहं अणुजाणेमो ?' कुमारेण वुत्तं- 'जइ अहं तुम्ह पाणप्पिओ ता जम्म-जरा-मरण- -रोग-सोगाइवसण-सय-संकुलाओ संसाराओ नीसरंतो सुहुयरं अणुमन्नियव्वो, जओ विविह- कयत्थणा - पगाराओ [संसाराओ] निग्गच्छंतं, पज्जलंत-जलणजालाकलाव - कवलिज्जत-जंतु संताणाओ पलीवणाओ पलायमाणं, फुरंत फारफुंकार - भयंकर - विसहराओ विसमंध - कूव - कुहराओ नीहरंतं, अच्चंत - दुग्गमाओ अगाह - कद्दमाओ निक्खमंतं समुल्लसंत महल्ल - कल्लोल-माला - रउद्दाओ समुद्दाओ नित्थरंतं कहं पि पियजणं अप्पणा तव्वसण - लंघणासमत्थो को नाम सकन्नो निवारेइ ?' | जणएहिं भणियं— 'वच्छ ! जुत्तमिणं पव्वज्जा - गहणं, किंतु दुक्करं, जओ एत्थ वोढव्वो दुव्वहो पंच- महव्वयभरो, आयरियव्वं सरीरमत्ते वि निम्ममत्तं, परिहरियव्वं राइभोयणं, भोत्तव्वो बायालीस-दोस विसुद्धो पिंडो, तपियव्वं तिव्व-तवच्चरणं, पालणिज्नाओ पंच-समिईओ, न मोत्तव्वाओ तिनि गुत्तीओ, कायव्वं अकिंचणत्तं वहियव्वाओ मासाईयाओ पडिमाओ,
Jain Education International
For Private & Personal Use Only
.
૧૨૭
1
www.jainelibrary.org