SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ 1ર सुमइनाह-चरियं रयणावलीए कहियं भवरोगहरं । भरं = भारं । वरं = प्रसादं । रोरं = २७दरिद्रं । गरं विषं । हरंशंकरं । कर्मव्याधि-विध्वंशकं च [मंजी] || १२"कमलावईए पढियंभवति किं सुकृताद ? हरिराह कश्वरति खे ? किमु वाजि विभूषणं?। भरत-भाषित-गीत-कलाविदां स्फुरति चेतसि कः ?(कुमारेण 1"कहियं) - स्वरविस्तरः ॥७८४।। 'स्वः' = स्वर्गः । हे 'अ!' = विष्णो । 'विः' = पक्षी । 'तरः' = वेगः । षड्जादीनां स्वराणां विचारश्च । ममावि सुण कीदृग् चक्रं ? कति दर्शनानि? माताह कीदृशो धर्मः ?। तं भजतः स्यात् कीदृशः ? (°क मलावईए भणियं)कलुषडंबरमणीयः ॥७८५।। कं=मस्तकं लुनाति कलु । षट् संख्यानि । हे अंब = जननि । रमणीयः= रम्यः । कलुष डंबरं = पापस्फूर्जितं, अणीयः अल्पतरं [लिंगचित्रे] 1'लीलावईए पढियं क्षपायां विरहात्पक्षी को दुःखातॊ भवेदिति । प्रश्नं विदधदत्रैकः कीदृशं प्रापदुत्तरं ।।७८६|| कुमारेण कहियं – कोकः । कोऽकः = सुखरहितः इति प्रश्ने उत्तरं । कोकश्चक्र: । ममावि सुण कामिनां का मनोज्ञेति प्रश्नो यः केनचित् कृतः । तस्मिन्नेवोत्तरं तेन लेभे कथय कीदृशं ? ||७८७|| ५३२लीलावईए कहियं-- कामधुरा । का मधुरा = मनोज्ञेति प्रश्ने उत्तरं कामथुरा = कामस्य स्मरस्य धुर्भरः । [सहशोत्तरे ।] सोहग्गमंजरीए पढियं कः स्थैर्य नैति ? को वध्वाः पूर्वं कान्तेन गृह्यते ? | भारं वहति कः ? को वा स्त्रीणां गुरूपमां व्रजेत् ? |७८८।। कुमारेण कहियं-- करभः । को = वायुः । करः = पाणि । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001386
Book TitleSumainahchariyam
Original Sutra AuthorSomprabhacharya
AuthorRamniklal M Shah, Nagin J Shah
PublisherPrakrit Text Society Ahmedabad
Publication Year2004
Total Pages540
LanguagePrakrit
ClassificationBook_Devnagari, Literature, & Story
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy