________________
1ર
सुमइनाह-चरियं
रयणावलीए कहियं
भवरोगहरं । भरं = भारं । वरं = प्रसादं । रोरं = २७दरिद्रं । गरं विषं । हरंशंकरं । कर्मव्याधि-विध्वंशकं च [मंजी] || १२"कमलावईए पढियंभवति किं सुकृताद ? हरिराह कश्वरति खे ? किमु वाजि विभूषणं?।
भरत-भाषित-गीत-कलाविदां स्फुरति चेतसि कः ?(कुमारेण 1"कहियं) - स्वरविस्तरः ॥७८४।।
'स्वः' = स्वर्गः । हे 'अ!' = विष्णो । 'विः' = पक्षी । 'तरः' = वेगः । षड्जादीनां स्वराणां विचारश्च । ममावि सुण
कीदृग् चक्रं ? कति दर्शनानि? माताह कीदृशो धर्मः ?।
तं भजतः स्यात् कीदृशः ? (°क मलावईए भणियं)कलुषडंबरमणीयः ॥७८५।।
कं=मस्तकं लुनाति कलु । षट् संख्यानि । हे अंब = जननि । रमणीयः= रम्यः । कलुष डंबरं = पापस्फूर्जितं, अणीयः अल्पतरं [लिंगचित्रे] 1'लीलावईए पढियं
क्षपायां विरहात्पक्षी को दुःखातॊ भवेदिति । प्रश्नं विदधदत्रैकः कीदृशं प्रापदुत्तरं ।।७८६|| कुमारेण कहियं – कोकः । कोऽकः = सुखरहितः इति प्रश्ने उत्तरं । कोकश्चक्र: । ममावि सुण
कामिनां का मनोज्ञेति प्रश्नो यः केनचित् कृतः ।
तस्मिन्नेवोत्तरं तेन लेभे कथय कीदृशं ? ||७८७|| ५३२लीलावईए कहियं-- कामधुरा । का मधुरा = मनोज्ञेति प्रश्ने उत्तरं कामथुरा = कामस्य स्मरस्य धुर्भरः । [सहशोत्तरे ।] सोहग्गमंजरीए पढियं
कः स्थैर्य नैति ? को वध्वाः पूर्वं कान्तेन गृह्यते ? | भारं वहति कः ? को वा स्त्रीणां गुरूपमां व्रजेत् ? |७८८।। कुमारेण कहियं-- करभः । को = वायुः । करः = पाणि ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org