SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ ૧૨૨ सिरिसोमप्पहसूरि-विरइयं करभ = उष्ट्रः । मणिबंध = कनिष्ठिका मध्यं च । ममावि सुणकिमभिलषति लोकः ? कीदृशं ब्रूत धातु विहगमिह ? तुरंगस्यानने न्यस्यते किं ? वदत सलिलशून्यां निम्नगां कीदृशीं ? कां विदितसकलशास्त्रोप्यश्नुते नाल्पपुण्यः ? ||७८।। सोहग्गमंजरीए भणियं— कविकलां । कं = सुखं । कविं । कस्य = ब्रह्मणो । विं = पक्षिणं । कविकं = तुरगमुखस्य लोहबंधनं । क-विकलां = केन = पयसा, विकलां = ऊनां । कवीनां कलां च । रयणमंजरीए पढियं ऋषभस्य कीदृशौ भरतबाहुबलिनौ ? प्रभुर्वदति केन ? | ज्वलति शिखी, कस्मैकेन किं वितीर्णं शिवाय स्यात् ? ||७१0।। कुमारेण कहियं नंदनी विभवेधसा । नंदनौ = पुत्रौ । हे विभो = प्रभो । एघसा = इंधनेन । साथवे = मुनये । भविना = संसारिणा । ओदनं = भक्तं ॥ ममावि सुणतन्वङ्ग्यास्तनुजां तां वीक्ष्य कामी किं वक्ति तां प्रति ?। ब्रूते दर्पवतां श्रेणिः का वैराग्यनिबंधनं प्रति ? ||७११|| रयणमंजरीए कहियं राजते तनिमा तव । राजते = शोभते । तनिमा = कृशता । तव = भवत्याः । बत कोमलामन्त्रणे मानिनां । तते = पंक्तौ । जरा = वृद्धत्वं । [गत प्रत्यागते । ] इत्यादिभिर्नानाविधैर्विनोदैनिमेषानिव दिवसान्, दिवसानिव मासान्, मासानिव संवत्सरान् निर्वाहयामास कुमारः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001386
Book TitleSumainahchariyam
Original Sutra AuthorSomprabhacharya
AuthorRamniklal M Shah, Nagin J Shah
PublisherPrakrit Text Society Ahmedabad
Publication Year2004
Total Pages540
LanguagePrakrit
ClassificationBook_Devnagari, Literature, & Story
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy