________________
૧૨૦
इहि मम सुण
को धातुः प्राप्त्यर्थी, वदन-पदं कीदृशं वनं ब्रूते ? |
कं वीक्ष्य तुष्यति शिखी ? वृद्धत्वे स्यान्मुखं कीदृक् ? || ७७९|| मयणलेहाए कहियं- नीरदं । नीर्धातुः १, अदं = दकार - रहितं २, नीरदं मेघं ३, विगतदंतं च ४ । [ व्यस्तसमस्ते ।]
कणगावलीए पढियं—
किं न विजेतुं शक्यं ? प्राणभृतः कं विना न जीवंति ? | वनंति केरिस वा तवस्सि वग्गं ? कहसु कुमरु ||७८०|| खमाहारं । खं इंद्रियं, आहारं भोजनं, खंति -
कुमारेण कहियं
सिरिसोमप्पहसूरि- विरइयं
भोयणं च ।
इण्हिं मज्झ सुण
कीदृग् दृष्टापराधस्य भर्तुर्वक्त्रं प्रियां प्रति ? |
केरिस बिंति संसारसिंधु ? कणगावलीए कहियं - ||७८१|| मंदेहिं, दुत्तरं अलसदुत्तरं । अस्फुरत्प्रतिवचनं । अलसेहिं दुल्लंघं च । [ भाषाचित्रके ॥]
रयणावलीए पढियं
Jain Education International
-
=
कीदृग् मुनिः सुहृदि वैरिणि वा ? | नृणां कः क्षेमंकरस्त्रिजगतोपि भयंकरः कः ? | स्वरांगना निशि किमिच्छति कांतपार्श्व यांती ? परस्य न करोति कदर्थनां कः ? ||७८२||
कुमारेण कहियं—
सदयतमः । समः
= सदृशः । दमः = इन्द्रियजयः । यमः कृतांतः । तमः = तिमिरं | अतिशय कृपालुश्च ।
संपयं मे सुण
वहति करभः कं ? कं तुष्टो ददाति पतिः ? | नृणां द्रविणरहितं प्राहुः कं ? कं बिभर्त्ति भुजंगमः ? | हिमगिरिसुता - कंठाश्लेषप्रियं प्रवदंति के ? |
भजति सुमतिर्मत्वा कीदृग् जिनेन्द्रमतौषधं ? || ७८३ ||
For Private & Personal Use Only
-
=
www.jainelibrary.org