SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ ૧૨૦ इहि मम सुण को धातुः प्राप्त्यर्थी, वदन-पदं कीदृशं वनं ब्रूते ? | कं वीक्ष्य तुष्यति शिखी ? वृद्धत्वे स्यान्मुखं कीदृक् ? || ७७९|| मयणलेहाए कहियं- नीरदं । नीर्धातुः १, अदं = दकार - रहितं २, नीरदं मेघं ३, विगतदंतं च ४ । [ व्यस्तसमस्ते ।] कणगावलीए पढियं— किं न विजेतुं शक्यं ? प्राणभृतः कं विना न जीवंति ? | वनंति केरिस वा तवस्सि वग्गं ? कहसु कुमरु ||७८०|| खमाहारं । खं इंद्रियं, आहारं भोजनं, खंति - कुमारेण कहियं सिरिसोमप्पहसूरि- विरइयं भोयणं च । इण्हिं मज्झ सुण कीदृग् दृष्टापराधस्य भर्तुर्वक्त्रं प्रियां प्रति ? | केरिस बिंति संसारसिंधु ? कणगावलीए कहियं - ||७८१|| मंदेहिं, दुत्तरं अलसदुत्तरं । अस्फुरत्प्रतिवचनं । अलसेहिं दुल्लंघं च । [ भाषाचित्रके ॥] रयणावलीए पढियं Jain Education International - = कीदृग् मुनिः सुहृदि वैरिणि वा ? | नृणां कः क्षेमंकरस्त्रिजगतोपि भयंकरः कः ? | स्वरांगना निशि किमिच्छति कांतपार्श्व यांती ? परस्य न करोति कदर्थनां कः ? ||७८२|| कुमारेण कहियं— सदयतमः । समः = सदृशः । दमः = इन्द्रियजयः । यमः कृतांतः । तमः = तिमिरं | अतिशय कृपालुश्च । संपयं मे सुण वहति करभः कं ? कं तुष्टो ददाति पतिः ? | नृणां द्रविणरहितं प्राहुः कं ? कं बिभर्त्ति भुजंगमः ? | हिमगिरिसुता - कंठाश्लेषप्रियं प्रवदंति के ? | भजति सुमतिर्मत्वा कीदृग् जिनेन्द्रमतौषधं ? || ७८३ || For Private & Personal Use Only - = www.jainelibrary.org
SR No.001386
Book TitleSumainahchariyam
Original Sutra AuthorSomprabhacharya
AuthorRamniklal M Shah, Nagin J Shah
PublisherPrakrit Text Society Ahmedabad
Publication Year2004
Total Pages540
LanguagePrakrit
ClassificationBook_Devnagari, Literature, & Story
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy