SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ सुमइनाह-चरियं ૧૧૭ जणणि-जणया य संजाय-विम्हय-जुया भणहिं-- ता वच्छ । एयं पि जुत्तं कयं दंसियं जं चिराओ वि मुह-पंकयं । अम्ह पउराण तह तुज्झा विरहग्गिणा, डज्झमाणेण सव्वंग-संसग्गिणा, .. उण्ह-सासेहिं जेसरवरासोसिया, पुण विनयणंसु-सलिलेणतेपोसिया।।७७४।। भणइ तो कुमरु जं तुम्ह दूरं गओ, वंचिओ तं अहं चेव निब्भग्गओ। चत्तु चिंतामणी जेण गुणगामणी, सो य वंचिज्जए न उण चिंतामणी ।।७७५।। एवं पणय-निब्भर-परोप्परालावेहि कंचि कालं ठिया जणयतणया | रन्ना विसज्जिओ कुमारो गओ नियावासं । कु मारेणावि संमाणिऊण विसज्जिया विज्जाहर-नरिंदा, गया सहाणं । कुमारो वि अहहिं पणइणीहि समं सुर-कुमारो व्व अच्छराहिं विसयसुहमणुहवइ । अन्नया माह-समए मणिमय-गवक्ख-मओ भणिओ भज्जाहिंअज्जउत्त ! चिरं कीलियं सारिज्जएण, संपयं कुणसु पण्होत्तर-विणोयं । कुमारेण वुत्तं- 'किमजुत्तं ?' तओ चंदलेहाए पढियं तुरयस्स कं पसंसंति ? साहुणो किं तवेण विहुणंति ? | किं वंछइ कामियणो ? तिन्नि वि भण एग-वयणेण ||७७६|| कुमारेण कहियं- रयं । वेगं, बज्झमाण-कम्म, निहुवणं च । संपयं मम सुणसु कं चंदो ? के हत्थी ? किं तुच्छो वहइ ? कं च मरुदेसो ?। किं देइ पहू तुहो ? पंच वि भण एग-वयणेण ।।७७७। चिंतिऊण भणियं चंदलेहाए- मयं । हरिणं, दाणं, अहंकारं, करह, वंछियं च । [एकालापके ] मयणलेहाए पढियं कीहशो दंदशूक: स्यात् ? क: संग्रामे भयंकरः ? | भर्तुर्वियोगमापन्ना कीदृशी दश्यतेऽङ्गना ? ||७७८।। कुमारेण कहियं-विषादती । विषा-विषवान्, दंती-हस्ती, विषादं कुर्वती च | Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001386
Book TitleSumainahchariyam
Original Sutra AuthorSomprabhacharya
AuthorRamniklal M Shah, Nagin J Shah
PublisherPrakrit Text Society Ahmedabad
Publication Year2004
Total Pages540
LanguagePrakrit
ClassificationBook_Devnagari, Literature, & Story
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy