SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ ११७ सुमइनाह-चरियं निवडिय-पहरण-निवहा सव्वे खेयर-भडा गलियदप्पा । सुत्तं पिव मत्तं पिव मयं व मन्नंति अप्पाणं ।।७६१|| "ता वज्जवेग-खयरो पभावमच्चब्भुयं कुमारस्स । दहूं कंठ-निवेसिय-परसु य कंबलय-पावरणो ||७६२।। महि-निहिय-सिरो नमिऊण अग्गओ रयणमंजरि काउं । विनवइ जोडिय-करो कुमार ! मह खमसु अवराहं ||७६३।। गिण्हसु निम्मल-गुण-गुंफ-संगयं रयणमंजरि देविं । अमिलाण-सील-परिमल-मणोरमं कुसुम-मालं व ॥७६४|| तह पडिवज्जसु रज्जं वच्चामि तवोवणं अहमियाणिं । इय जंपिऊण सव्वं तहाकयं वज्जवेगेण ||७६५|| कुमरो वि हु रयणसिहं रयणप्पह-जेह-नंदणं ठवइ । सयल-जण-सम्मएणं रज्जपए वज्जवेगस्स ।।७६६।। तो रयणमंजरि गिहिऊण परिओस-पसर-पडिपुल्लो । रयणपुरं संपत्तो विज्जाहर-नियर-परिअरिओ ||७६७।। ठिओ तत्थ कंचि कालं । तओ जणणि-जणय-संदेसयं सुमरंतो दिप्पंत-मणिमय-विमाणमाला-संछाइय-नहयलो रयणप्पह-रयणसिहविज्जुप्पह-पमूह-महाविज्जाहर-वंदा- परिगओ रयणमंजरीए समं पत्तो पोयणपुरं । १२"पुरिसोत्तमस्स रनो धूयं रयण-कणयाहरण-विहिय-सोहं सोहग्गमंजरिं पिउ-पेसिय-पहाण-पुरिसे य विमाणमारो विऊण पत्तो रयणकूड-पव्वयासन्नं पायालभवणं । तयब्भंतरे पट्टविय-विज्जाहरवयण-विनाय-वुत्तं ताए वणदेवयाए पवर-पाहड-प्पयाण-पूवं समप्पियाओ दवे लीलावइ-कमलावइ-पियाओ | घेत्तूण चलिओ पत्तो विजयपूरं । तत्थ अरिदमण-रायस्स धूयं नाणाविह-रयणाहरणकिरणुक्वेर-कप्पिय-सक्वचाव-चक्वं रयणावलिं घेत्तूण पत्तो कंचणपुरं । तत्थ "वइरसीह-नरवइणो धूयं कणय-रयणालंकियं कणयावलिं घेत्तूण गओ सीहपुरं । तत्थ सीहविक्कमस्स रनो धूयं निरुवम-रूवरेहं मयणलेहं घेत्तूण पत्तो सिरिउरं । तत्थ पुरंदरस्स रन्नो धूयं मणहर-रयण-- सुवन्नाहरण-चिंचइय-देहं चंदलेहं घेत्तूण पत्तो संखउरासन्नं । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001386
Book TitleSumainahchariyam
Original Sutra AuthorSomprabhacharya
AuthorRamniklal M Shah, Nagin J Shah
PublisherPrakrit Text Society Ahmedabad
Publication Year2004
Total Pages540
LanguagePrakrit
ClassificationBook_Devnagari, Literature, & Story
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy