________________
૧૧દ
सिरिसोमप्पहसूरि-विरइयं इय विविह-वियार-पिआ-पयडिय-पणएहिं खेयर-भडेहिं । सहिओ विणिग्गओ वज्जवेग-विज्जाहर-नरिंदो ||७६०।। कुमार-सेल्ने वि ताडिया कुविय-कयंत-हुंकार-सन्निभा वज्जप्पहारफूटत-गिरि-सद्द-भीसणा संगाम-भेरी, रण-रहसब्भडाणं विज्जाहरभडाणं उच्छलिओ कलयल-रवो । दिज्जत-विलेवणं, विअरिज्जतकुसुममालं, पिज्जंत-पवरासवं, सम्माणिज्जंत-सुहडं, वनिज्जतपडिवक्खं, उब्भिज्जंत-भडचिंधं, पलं बिज्जत-चामरं, रइज्जंत-वूह, मंडिज्जंत-छत्तं, संमाणिज्जंत-गमणमंगलं, उग्घोसिज्जत-जयसई, सुवंतपुनाहघोसं, सन्नद्धं कुमार-सेन्नं । निवेसिया चक्कवूह-रयणा । ठिओ वूहस्स अग्गओ घणरहो, वामेण कणयप्पभो, दक्खिणेणं मणिप्पभो, पच्छिमेण मेहघोसो, मज्झे अनिलवेगो, सयं पि कुमारो विमाणारूढो रयणप्पहप्पमुह-विज्जाहर-परिगओ ठिओ गयण-मज्झे । आसन्नीहूयं वज्जवेग-बलं ।
पुच्छि ओ कुमारेण परबल-राईणं नामाई विज्जुपहो । भणियं च तेण- देव ! तुंडे ठिओ गरुडवूहस्स सुदाढो, वामपासे विज्जुमुहो, दाहिणपासे मेहमुहो, मज्यो अग्गिमुहो, पिहओ वज्जवेगो । परबल-दंसणपहिडं चलियं कुमार-बलं । वज्जंत समर-तुराई, वग्गंत-विज्जाहराइं, उग्घोसिज्जंत-पुत्वपुरिस-गोत्ताई, विमुक्त-सीहनायाई, कर-कट्टियकरवालाइं, चंड-भुयदंड-कुंडलिय-कोयंडारोविय-कंडाई, उग्मीरियगरुअ-मोग्गराइं, फुरंत-कराल-कुंतवग्ग-हत्थाई, उप्पाडिय-सेल्लभल्ल-वावल्ल-पट्टिस-मुसंढि-भीसणाई, अद्धचंद-छिन्न-छत्तचिंधाई, कोउगेण खुरुप्प-कप्पिय२५-विवक्ख-सीस-केसाई, मिलियाई दो वि बलाई।
तओ पुरिससीह-कुमारो किरणजाल-उज्झोइय-सयल-दिसिचक्वं देवया-विइब्नं खग्गरयणं करे काऊण परबलस्स पुरओ ठिओ | असिरयण-पभावेण खयर-भडाणं झड त्ति पडियाइं सत्थाई पायवाणं पवणेण व पक्व-पत्ताई । "ता सुर-सिद्धेहिं नहंगणाओ मुक्काओ कुसुम-वुडीओ तुढेहिं कुमर-उवरिं । जय-जय-सद्दो य उग्घुट्ठो ।
अवि य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org.