________________
सुमइनाह-चरियं
११५ वज्जवेग-सामिणो सेणावइणा वीरसेणेण पेसिओ हं, आणत्तं च तेण जहा भूमिगोयरं पुरओ काऊण तुम्ह अप्पडिहयप्पयावेण देवेण वज्जवेगेण सह समरसद्धा, पया य तुब्भे देव-रायहाणिं, ता किं इमिणा किलेसेण ?, सज्जा होह । समाणेमि अहं देवस्स एग-भिच्चो तुम्ह विग्गह' ति । एयं च सोऊण 'वज्जवेगो नागओ' त्ति विमुक्वं कुमारेण खग्ग-रयणं, सेणावइ आगओ त्ति मउलियं विज्जाहर-बलं, 'अहं पि इह सेणावइ' त्ति उहिओ सीहरहो, धाविओ वीरसेणाभिमुहं, पवत्तमाओहणं । मेहजालेण विअ च्छन्नमंबरं सर-नियरेण, निग्घाया विअ परोप्परं पडंति खग्ग-प्पहारा | मिलिया सेणावइणो, लग्गं गया-जुज्ज्ञ, अवरोप्पर-कयप्पहारा रुहिरमुग्गिरंता पडिया दो वि धरणिवठे, मुणिय-वुत्तंतेण वज्जवेगेण दवाविया समर-भेरी । आणत्तं च- रएह गरुड-वूहं । तओ सन्नहिउं पवत्तं वज्जवेग-बलं । कहं ?
ढोइज्जंति भडाणं सन्नाहा जच्च-कणय-रयणमया । दिप्पंतोसहि-वलया, समंतओ सेलकूड व्व ॥७५२।। भड-रुहिर-लालसाओ जम-जीहाओ व्व खग्ग-लट्ठीओ । दुज्जण-वाणीओ विव भल्लीओ भेय-जणणीओ ||७५३।। वेसाओ व धणुहीओ गुण-बद्धाओ वि पयइकुडिलाओ । पर-मम्म-घट्टणपरा पिसुण-पबंध व्व नाराया ||७५४|| तत्थएवमुवणेज्जमाणे रणोवगरणम्मि केणइ भडेण । सन्नाहो न कओ च्चिय दइया-थण-फरिस-लुद्धेण ||७५५।। केणावि समरसद्धा-निबद्ध-गाढग्गहेण अवगणिया । थोरंसुय-सित्त-थणी निय-दईया रोयमाणी वि ||७५६।। अन्लेण सिढिल-वलया वियलिय-कंची गलंत-बाहजला । एसोऽहमागओ झत्ति एवमासासिया दइया ||७५७।। अन्नस्स अप्पियं पीयमाणमवि पाणवयं भरियं । घोरंसुएहिं उवरिहिया इहइ आइसुहुयरं ||७५८।। मुच्छाए चेव अन्नस्स दंसिओ पिययमाए अणुराओ । दइयाइ कयं मंगलमवररस विलक्ख-हसिएण ||७५१।।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org