SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ ११४ सिरिसोमप्पहसूरि-विरइयं तमुभय-लोय-विरुद्धं सप्पुरिसा आयरंति न कयावि । परभज्जा-हरणं पुण विरुद्धमिणमुज्झ मा मुज्डा ||७४१।। ता इत्ति समप्पसु रयणमंजरिं पुरिससीह-कुमरस्स । तुह अन्नहा भविस्सइ संदेहो जीवियत्वे वि ||७५०।। एवं विज्जुप्पहेण भणिए "गुरुय-रोसावेग-विगय-हियाहियवियारो वज्जवेगो वुत्तुं पवत्तो- 'कहं धरणिगोयरो भविय मज्डा आणं पेसेइ ?, ता न पेसेमि रयममंजरिं | साहेसु जस्स साहियव्वं' ति । ____ २०निव्वूढो विज्जुप्पहो समागओ पुरिससीह-समीवे । पणमिऊण विन्नत्तोऽणेण पुव्वुत्त-वुत्तंतो ||७५१।। एयं सोऊण खुहिया खेयर-भडा वियंभमाणाऽमरिसवसेण । हुंकारियं मेहघोसेण, रण-रहसुच्छाह-समुच्छलिय-पुलएण अप्फालिओ भूओ संगामसीहेण, रोस-रज्जत-नयणेण खग्गम्मि निवाडिया दिही सुघोसेण, रिउप्पहार-विसममुन्नामियं वच्छत्थलं घणघोसेण, कोवानलजलिएणं पि अंधारियं मुहं सीहरहेणं, उविल्लिउद्ध-भुयजुयं वियंभियं मणिप्पहेण, पयंपिय-पुव्वयं समाहयं धरणितलं घणरहेण, आसन्न-समरपरिओस-फुटवणमुहेण उससियं सूरतेएण, भरिय-नीसेस-गिरिगुहाकंदरं हसियं अनिलवेगेण । ___ तओ भणियं पुरिससीह-कुमारेण– आसन्न-विणिवाओ, पणहबुद्धिविहवो य सो तवरसी, तो अलं तम्मि संरंभेण | चिट्ठह तुब्भे, अहं पुण खग्गदुइओ इओ गंतूण दंसेमि से भूमिगोयर-परक्कम । विज्जाहरेहिं भणियं- कुमार ! असमत्थो सो तुम्ह भिच्चस्स वि परक्कम पेक्खिउं, किं पुण तुम्हाणं ? ति । एत्थंतरे मिलियं विज्जाहर-बलं, उवणीयं विमाणं, आरुढो तम्मि कुमारो, समाहयं मंगलतूरं, अणुकूल-पवण-पणच्चमाणधवल-धयवर्ड चलियं विज्जाहर-बलं, समुच्छलिओ जयजया-रवो, निवडिया कुसुम-वुढी, समुब्भूओ आणंदो । __ एवं च वच्चंतं पत्तं सूरपुरासन्नं सयलं पि सेन्नं । मुणियं वज्जवेगेण | अवन्नाए पेसिओ अणेण वीरसेणो सेणावइ, समागओ महया विज्जाहरबलेण । आगयं पवर-बलं ति कुमारसेने उच्छलिओ कलयलो । आहया समर-भेरी, पवत्ता सन्नहिउं विज्जाहरा, गहियं कुमारेण खग्ग-रयणं । एत्यंतरे समागओ दूओ, भणियं च तेण- 'भो भो विज्जाहरा ! Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001386
Book TitleSumainahchariyam
Original Sutra AuthorSomprabhacharya
AuthorRamniklal M Shah, Nagin J Shah
PublisherPrakrit Text Society Ahmedabad
Publication Year2004
Total Pages540
LanguagePrakrit
ClassificationBook_Devnagari, Literature, & Story
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy