________________
११३
सुमनाह-चरियं
कहं
संतिकम्मं । पुच्छिओ मए एगो विज्जाहरो — भद्द! किमेयं ? तेण वृत्तं सखेयं - पहुणो दुन्नय- पायवरस कुसुमुग्गमो त्ति । मए भणियंचिय ? तेण भणियं - सुण, अत्थि इत्थ वज्जवेगो विज्जाहर - राओ । तेण मयण - वसवत्तिणा कस्स वि सप्पुरिसस्स पिययमा अवहरिऊण इहाणीया । भणिओ इमो नयरदेवयाए 'भो भो ! अजुत्तं तुह एवं संपत्तविज्जाहरनरिंद - सद्दस्स काउरिस-चरियं । तहा वि जाव न मिल्लए 119 तयणुरागं ताव संजाओ भूमि-कंपो, निवडियाओ उक्काओ, समुब्भूओ निग्धाओ । तओ संजायासंकेहिं पारद्धं नायरएहिं संतिकम्मं । मए भणियं- कहिं पुण सा चिट्ठइ ? तेण भणियं- नरिंद-मंदिरुज्जाणे तिलय - तरुणो तले । तओ मए गंतूण गयणयल गएण दिट्ठा सखेया खयरी - वंद्र - मज्झ गया देवी रयणमंजरी, भणिया य 'देवि ! नाया तुमं । न तए खिज्जियव्वं । देवीए वज्जरियं— अज्जउत्त - 11" घरणीसद्दमुव्वहंतीए को मह खेओ ? । तओ तं पणमिऊण समागओ हं । विन्नाय - वृत्तंता मिलिया विज्जाहर- नरिंदा । कुमारेण भणियं'सामपुव्वगमेव जायणत्थं तस्स पेसेह कं पि दूयं' । मेहघोसेण भणियं'स-भज्जाणयणे वि दूय - -पेसणं अउव्वो सामप्पओगो !' । संगामसीहेण वुत्तं- 'तस्स वि दूय-पेसणं महंतो मे अणक्खो ।' घणघोसेण भासियं— 'न संपन्नमभिलसियं' | सुघोसेण जंपियं— 'देवो जाणइ' त्ति । विहसियं सीहरहेण, उत्ताडियं मणिप्पहेण १७, पयंपियं घणरहेण, नीससियं सूरतेएण, न चलियं अनिलवेगेण । तओ ""सुहडत्तणेण वीरक्करसाणं असंमओ वि खेयराणं । एसा ठिइ त्ति पडिबोहिऊण ते पेसिओ सिक्खिविऊण विज्जुप्पभो दूओ । गओ सूरपुरं, पत्तो वज्जवेगविज्जाहर - राय - समीवं । भणिओऽणेण सो जहा आणतं पुरिससीहकुमारेण
-
-
जे हुंति उत्तम - नरा उत्तम मग्गेण ते पयहंति | न हि कइया विसमुद्दा निय-मज्जायं विलंघंति ||७४६ ||
जेण भुवणे अकित्ती पसरइ लहुयत्तणं लहइ अप्पा | हिम-हय-कमलाई पिव सुयण-मुहाई मिलायंति ||७४७|| जेण पणस्सइ बुद्धी उवहासी तह वियंभए लोए । लहिऊण य अवगासं सत्तुगणी होइ तुट्ठमणो ||७४८ ||
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org