SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ ૧૨ सिरिसोमप्पहसूरि-विरहयं कत्थ वि रइमलहंती अपत्त-निद्दा-सुहा निसासुं पि । करयल-कलिय-कवोला चिट्ठइ तुह संकहक्खित्ता ||७३३।। एयं नाऊण मए कुमार ! आणाविओ तुम एत्थ । ता रयणमंजरिं परिणिऊण मह कुणसु परिओसं' ||७३४।। कुमरो जंपइ 'जं आणवेसि सज्जो म्हि तत्थ किं बहुणा ? | न कुलीण-जणो जाणइ गुरुण पडिकूलमायरिउं' ||७३५।। ता रयणमंजरीए पाणिग्गहणं कराविओ कुमरो । गुरु-रिद्धि-पबंधेणं रयणप्पह-खेयरिंदेण ||७३६।। तह संजाया दोण्ह वि परोप्परं ताण निब्भरा पीई । ताणि जह विरह-दुक्खं न खमंति निमेसमेत्तं पि ||७३७।। अह रयणमंजरीए समं कुमारो मणोरमुज्जाणं । संपत्तो तत्थ वि तस्स निब्भरं कीलमाणरस १७३८|| केणावि खेयरेणं अवहरिया रयणमंजरी भज्जा । तविरहम्मि कुमारो विलविउमेवं समाढत्तो ॥७३१।। 'हा चंद-चारु-वयणे ! वयणं दंसेसु अत्तणो हसिरं । हा देवि ! दीह-नयणे ! सिणिद्ध-नयणेहिं मं नियसु ||७४०।। हा अमय-महुर-वयणे ! पडिवयणं देसु मज्झ दीणस्स ।। हा कुंद-धवल-दसणे ! धवलसु मं दसण-जुण्हाहिं ॥७४१|| हा सरल-मिउ-भुयलए ! परिरंभसु भुय-लयाहिं मजा ति । हा कत्थ गयासि तुमं मुद्धे ? मुळे जणं मोतुं ॥७४२|| इय विलवंतो कुमरो संठविओ ससुर-पमुह-खयरेहिं । पट्ठवइ खेयरे तीइ सुद्धि-कज्जेण सव्वत्थ ||७४३|| अन्न-दियहम्मि तेसिं मज्झाओ खेयरो सुवेगो ति । वेगेणाऽऽगंतूणं इमं कुमारस्स विनवइ ७४४|| तुम्ह निओगेणाहं उत्तर-सेढीए खयर-नयरेसु । देविं गवेसमाणो संपत्तो सूरपुर-नयरं ।।७४५।। दिडं च तं सव्वमेव उश्विग्ग-जणं सव्वाययण-संपाइय-पूओवयारं दिसि दिसि खिप्पंत-बलि-सगड-सहस्स-संकुलं, चच्चर-समारद्ध Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001386
Book TitleSumainahchariyam
Original Sutra AuthorSomprabhacharya
AuthorRamniklal M Shah, Nagin J Shah
PublisherPrakrit Text Society Ahmedabad
Publication Year2004
Total Pages540
LanguagePrakrit
ClassificationBook_Devnagari, Literature, & Story
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy