SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ १०८ सिरिसोमप्पहसूरि-विरइयं अम्हेहिं रोरेहिं निहि व्व पुव्वं, न दीससे दिव्ववसेण इण्हेिं ||६१३|| कुमर ! तुह विओए सोय-वज्जप्पहार प्पडिहय-हिअयाणं जं दुहं जायमम्हं । तणुअ-तणुअ-मंतेणेव तेणग्गलेणं, अहरगइ-गएणं दुक्खिया नारया वि ॥६१४|| तुह विरह-मुग्गर-हयं हिअयं अम्हाण एत्तियं कालं । फुर्ट जं न तुह च्चिय गुणेहिं बद्धं ति तं नूणं ।।६१५।। ता वच्छ ! दयं काउं एज्ज दुअं, जंपिएण किं बहुणा ? | जीवंता पेच्छामो जेणऽज्ज वि तुज्झ मुह-कमलं ||६१६|| तो पुरिससीह-कुमरो गुरु-नेह-समुल्लसंत-अणुतावो । बाहजल-भरिय-नयणो चिंतिउमेवं समाढत्तो ||६१७|| गुण-दोस-वियार-वियक्खणेण जइ गुरुजणेण तइया हं । सिक्खविओ ता किं एत्तिएण जाओ म्हि अन्नमणो ||६१८|| यत:धन्यस्योपरि निपतत्यहित-समाचरण-धर्म-निर्वापी । गुरु-वदन-मलय-निसृतो वचन-रसश्चन्दन-स्पर्श: ।।६१|| गुरुवयण-अंकुसो नत्थि वारओ जाण वारणाणं व । उम्मग्गगामिणो ते कुव्वंति अणत्थ-वित्थारं ||७००।। पेच्छंति सुणंति य सुद्ध-वण्ण-रयणुज्जलाई वयणाई । जणणि-जणयाण निच्चं धन्न च्चिय रयणि-विरमम्मि ||७०१।। इय चिंतिऊण कुमरेण जंपियं जं पियं पिउजणरस । तं कायव्वमवरसं मए किमलेण बहुएण ? ||७०२।। इय भणिउं सह तेहिं वि पत्तो पुरिसुत्तमस्स नरवइणो । अत्थाण-मंडवे जाव अप्पणो मोयण-निमित्तं ।।७०३।। रायाणं विलवइ ता पुरिसोत्तम-निवो पणमिऊण । पडिहारेण उरत्थल-फुरंत-हारेण विनत्तो ||७०४|| देव । देवदंसणूसुआ दुवारे दुवे तावस-कुमारया चिष्टंति । रन्ला Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001386
Book TitleSumainahchariyam
Original Sutra AuthorSomprabhacharya
AuthorRamniklal M Shah, Nagin J Shah
PublisherPrakrit Text Society Ahmedabad
Publication Year2004
Total Pages540
LanguagePrakrit
ClassificationBook_Devnagari, Literature, & Story
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy