SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ सुमइनाह-चरियं १०७ सद्दो, कीरंति कोउगाई, आगच्छंति वद्धावया, पविसंति अक्खवत्ताई, आयरिज्जति लोयाण उचिओवयारा, सम्माणिज्जंति सम्माणणिज्जा, दिज्जति महादाणाई, पयट्टो नयरम्मि 'महूसवो, कयाओ हट्ट-सोहाओ, पइघरं बदाई तोरणाई, सोहणे१२ मुहुत्ते सोहग्गमंजरीए पाणिं गाहिओ कुमारो । सम्माणिऊण विसज्जिया सव्वे वि सेसा नरिंद-तणया । पुरिससीह-कुमारो उण गंधसिंधुर-कं धराधिरूढो सन्निहिअ-करेणुआरूढाए सोहग्गमंजरीए समं सम्माणिज्जंतो नयर-लोएणं, नच्चंतेणं विलासिणी-सत्थेणं, वाइज्जतेणं मंगल-तूरेणं, पढंतेण बंदि-विंदेण, पए पए किज्जंत-मंगलोवयारो पत्तो रायभवणं । तओ महाराय (राएण) समप्पियं पवर-पासायं । तम्मि सम्माणिज्जंतो य राइणा नाणाविहविणोएहिं कीलंतो कालं गमेइ । इओ य सो मागहो कुमार-कय-संमाणो पत्तो संखपुरं । तत्थ य तेण कुमार-जणणि-जणयाणं नायरगाणं च कुमार-विरह-जलणजाला-पलित्ताई वीणा-विणोअ-गुणावज्जिअ-पुरिसोत्तम-रायसुयापरिणयण-वुत्ताऽमयरसेण निव्वावियाई हिययाइं । विजयसेणेणावि कुमार-दंसणूसुय-मणेण सिक्खविऊण पेसिया पहाण-पुरिसा, पत्ता पोयणपुरं, दहण कुमारं पणया चलणेसु । तेणावि गाढमालिंगिऊण सुहासणत्था पुच्छिया जणयाण कुसल-वुत्तंतं । तेहिं वि सगग्गयक्खरमंसु-जलोहलिय-लोयणजुएहिं । भणियं कुमार ! विरहम्मि तुज्झ जणयाण किं कुसलं ? ||६८१|| जम्हा कुणमाणा वि हु जणोवरोहेण रज्ज-कज्जाई । चिंताई अणिमिसच्छो देवो देवो व्व पडिहाइ ||६१011 देवीए रुयंतीए उरत्थले थूल-बाह-बिंदूहिं । निवडतएहिं निच्चं विहिओ हारावलि-विलासो ||६११|| किं बहुणा ? तुह विरहे नयर-जणो सोय-गलिर-नयण-जलो । धाराहर-धीउल्लिय-तुल्लो जाओ असेसो वि ||६१२।। संदिहं च तेहिंआराहणेणं बहु-देवयाणं, लदो तुमं भूरि-मणोरहेहिं । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001386
Book TitleSumainahchariyam
Original Sutra AuthorSomprabhacharya
AuthorRamniklal M Shah, Nagin J Shah
PublisherPrakrit Text Society Ahmedabad
Publication Year2004
Total Pages540
LanguagePrakrit
ClassificationBook_Devnagari, Literature, & Story
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy