SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ 100 सिरिसोमप्पहसूरि-विरइयं सयंवर-विलयाओ व्व समागयाओ, ता पडिवज्जउ कुमारो अम्ह एयं पत्थणं' ति । कुमारेण भणियं- जं तुब्भे भणह तं कीरइ । तओ करग्गहण-मित्तेण समरंगणे समग्ग-रिउवग्ग-निग्गहकरं गेण्हाहि एयं ति भणंतीए समप्पियं खग्गदेवयाए खग्ग-रयणं, अहिहियं कुमारसरीरमियराहिं । इमं वइयरं पेच्छिऊण विम्हिया वणदेवया । हरिसिया लीलावई | कमलावई वि साहिलासं एयरस चेव असरिस-गुण-गणमाहप्प-सिद्धविज्जस्स सच्चरिय-महानिहिणो घरिणी-सई वहिस्समहं एवं चिंतिय सिणिद्धाए दिहीए कुमार-वयण-कमलमवलोइउं पवत्ता । लक्खिया खेयरेण । सो य खेयरो विज्जादेवया-वज्जिओ लज्जिओ सव्वहा गलिय-पोरुसाभिमाणो दसणेहिं गहिऊण पंच वि करंगुलीओ पडिओ कुमार-चलणेसु, भणिउं पवत्तो- 'कुमार ! पवनो हं तुज्झा भिच्च-भावं, सरणागय-वच्छलो य तुमं, खमसु एयमवराहं, करेसु मह जीवियप्पयाणेण पसायं । कुमारेण भणियं- 'भद्द ! भद्दागिइ दीससे तुम, ता न जुत्तमणायारकरणं' | खयरेण भणियं-- 'एय-पज्जवसाणो मम अणायारो' । कुमारेण भणियं- 'विमुक्काणायाराणं अन्नाण वि निरुवहयमेव जीवियं, विसेसओ तुज्झा । किंतु सच्चपइन्ना खु महापुरिसा हवंति । ता न तए अन्नहा कायव्वं' ति | तओ खयरेण 'जं कुमारो आणवेइ' ति भणंतेण विन्नत्तं- 'अस्थि वेयड्ड-पव्वए दाहिण-सेढीए मयणपुरं नाम नयरं । तत्थ विज्जुवेगो नाम विज्जाहर-राओ, विज्जुमालिआ से भारिया | ताणं पुत्तो अहं पवणवेगो । मह कणिहभइणी एसा कमलावई नाम । तारण य अणेग-विज्जाहरकुमार-रुवाणि चित्त-पटिआसु लिहाविऊण आणावियाणि, दंसियाणि य इमीए, परं न कत्थ वि मणं वीसमियं । तओ ताओ को वरो इमीए भविस्सइ त्ति चिंताउरो जाओ | संपइ पुण तइ दिहिगोयरं गए 'गरुयाणुराय-रसिय व्व दीसइ इमा, ता इमिणा चेव विवाहोवगरणेण इमीए पाणिग्गहणेणं अणुग्गहं "कुणउ कुमारो, जेणाहं कयत्थमप्पाणयं मन्ने मि । ताओ य वर-चिंता-समुद्दाओ नित्थारिओ होइ । एत्थंतरे वणदेवयाए विन्नत्तं--- कुमार ! मह ताव तए पायालभवण-समप्पणेण एवं पओयणं कयं, संपयं पुण बीयं पि कुणसु । . कुमारेण भणियं- जं तुमं आणवेसि । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001386
Book TitleSumainahchariyam
Original Sutra AuthorSomprabhacharya
AuthorRamniklal M Shah, Nagin J Shah
PublisherPrakrit Text Society Ahmedabad
Publication Year2004
Total Pages540
LanguagePrakrit
ClassificationBook_Devnagari, Literature, & Story
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy