SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ सिरिसोमप्पहसूरि-विरइयं दहूण कुमारं सा वि संभमुब्भंत-लोयणा बाला । पुणरुत्त-थणोवरि-ठविय-उत्तरिज्जा ल्हसिय-नीवी ।।६४२।। उक्खिविय-भुयलयाओ पुण पुण संजमिय-कुंतल-कलावा । कर-फुसिय-बाहसलिला कहमवि विरमेइ सयणाओ ||६४३।। भणिया य कुमारेण वणदेवया– पुच्छसु एयं बालियं का सि तुमं ? कत्तो वा कहं वा केण वा आणीया ? | कीस व रुयसि ? ति । पुडा सा वणदेवयाए, सगग्गयक्खरं कहिउं पवत्ता अस्थि हत्थिणपुरं नाम नयरं । तत्थ नरसीहो नाम राया, विलासवई से देवी । तीए कुक्खि-संभूया लीलावई नाम धूया अहं, जोव्वणत्थं ममं दहण पुट्ठो ताएण नेमित्तिओ-कस्सेसा दिज्जउ ? त्ति । कहियं तेणसंखउराहिव-विजयसेण-रायपुत्तरस पुरिससीहस्स पत्ती भविस्सइ त्ति ! इमं सोऊण परोक्खाणुराय-परन्वसाए मए वि तस्स समप्पिओ अप्पा । अन्नया उज्जाणे कीलंती केणावि खयराहमेण इहाणीया । सो य ममं . अणिच्छमाणिं पि परिणेउमिच्छंतो विवाहोवगरण-निमित्तं गओ । ता अहं मंदभग्गा अपडिपन्न-मणोरहा नेमित्तिय-वयणं पि किमलीयं भविस्सइ त्ति सवियक्ता रुयामि । तओ वणदेवयाए भणिया जहा भद्दे ! मुंच विसायं नेमित्तिय-वयणमवितहं होही । होहिं ति तुह वि सहला मणोरहा संपयं चेव ॥६४४|| जेणेस पुरिससीहो तुह हिययाणंदणो महासत्तो । तुह पुन-पेरियाइ व मए स-कज्जेण आणीओ ||६४७।। इओ य विवाहोवगरण-सणाह-हत्थाए कमलावइ-नामाए खयरीए समं समागओ खयरो | तओ भय-वस-वेविर-हियाए भणियं वणदेवयाए– 'कुमार ! एस एइ सो दुरायारो' । कुमारेण भणियं 'अंब ! धीरा होहि, पेच्छ निय-तणयस्स विलसियं' । लीलावईए वि भउब्भंत-लोयणाए चिंतियं छलप्पहाणो खयरो दुरप्पा, इमो कुमारो उण उज्जुसीलो । हद्धी न याणीयइ किं पि होही ? ता मज्ा संतप्पइ माणसं ति ।।६४६।। तओ कुमारो खयरेण दिहो पासहिया सा वणदेवया य । वियंभिउद्दाम-वियार-लीला लीलावई सा वर-कन्नया य ।।६४७।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001386
Book TitleSumainahchariyam
Original Sutra AuthorSomprabhacharya
AuthorRamniklal M Shah, Nagin J Shah
PublisherPrakrit Text Society Ahmedabad
Publication Year2004
Total Pages540
LanguagePrakrit
ClassificationBook_Devnagari, Literature, & Story
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy