SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ 90 सुमइनाह-चरियं ‘फेडेमि सईवायं इमीए' इय जंपिऊण गहियम्हि । निक्करुणं तेण सहाव-कोमले कुंतल-कलावे ।।६३२|| धरणीए पाडिऊणं पण्हि-पहारेहिं पहणिया बहुसो । अक्वोसंती पुण पुण पायालघराओ निच्छूढा ||६३३|| पायालघरमहिहियमणेण अहयं तु तत्थ न पवेसं । पावेमि ता महायस ! उदरसु इमाओ वसणाओ ||६३४|| तो करुणामय-मयरायरेण कुमरेण जंपिया देवी । मह पाणेसु धरतेसु को तुमं अंब ! परिभवइ ? ||६३५|| मुंच विसायं पडिवज्ज धीरयं मज्ा अंब ! अवलंबं । दंसेहि खेयरं तं तद्दप्पं जेण अवणेमि |६३६|| इय जपतो कुमरो समुडिओ देवयाइ तो भणिओ । सो सिद्ध-पबलविज्जो गुरु-विक्कम-दप्प-दुप्पिच्छो ||६३७।। ता तुममवि सन्नाहं कुणसु तओ जंपिया कुमारेण । ईसि हसिऊण देवी ! मुंच भयं अंब ! भव धीरा १६३८|| करि-कुंभत्थल-दलणम्मि केसरी किं करेइ सन्नाहं ? | तिमिर-मुसुमूरणे दिणयरो वि किमवेक्खए किं पि ? ||६३१|| तओ अहो धीरया ! अहो महासत्तया ! अहो निरवेक्खया ! अहो गंभीरालावया ! सव्वहा सव्वमणुरूवमेयस्स" त्ति चिंतयंती पयहा वणदेवया । तयणुमग्गेण य कुमारो हक्वारिज्जंतो व्व पायवाणं पवणपणोल्लिय-पल्लव-करेहिं, आलिंगिज्जतो व्व कोमल-साहा-भुयाहिं, विइन्न-अग्धो व्व समीरणाहरिय-सुरहि-कुसुम-वरिसेण, विविहउवायणो व्व ओणय-लया-पेरंत-फल-भरेणं, कय-सागय-संमाणो व्व कलयंठ-कुल-कलरवेणं पत्तो गिरिवरं कुमारो, वणदेवया-दंसिय-दुवारं पविट्ठो पायाल-भवणं । हा खत्तिय-कुल-नहयल-मयंक ! महा-पुरिससीह ! वर कुमर ! अलियं होही नेमित्तियस्स वयणं पि किं इण्हेिं ? ||६४०।। इय विलवंती तम्मि उ दिहा रमणी अणेण रमणिज्जा । तो विम्हिओ निविट्ठो गंतुं कणयासणे कुमरो ।।६४१।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001386
Book TitleSumainahchariyam
Original Sutra AuthorSomprabhacharya
AuthorRamniklal M Shah, Nagin J Shah
PublisherPrakrit Text Society Ahmedabad
Publication Year2004
Total Pages540
LanguagePrakrit
ClassificationBook_Devnagari, Literature, & Story
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy