SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ १६ सिरिसोमप्पहसूरि-विरइयं मय-मयाहिव-पमह-सावय-गणाणं, आलओ सयल-नारंगाइ-फलाणं, महि-महिलाए सेहरो, अणवस्य-ज्ारंत-निज्डारण-ज्झंकार-मणहरो गयणग्ग-लग्ग-सिंहरो रयणकूडो नाम महीहरो । तस्स अहिहायगो गीयरइ नाम वणयर-देवो । देवी य तस्साहं गंधव्वमाला नाम | नियपरियण-परिवुडाइं जहासुहं एत्थेव चिहामो । अत्थि य एयस्स गिरिस्स गब्भे अहोगयं गूढ-दुवार-देसं तियसाण वि अगम्मं, अच्चंत-रम्म, रमणीय-मणि-विणिम्मियं, विविह-कीलापएस-सोहियं, सन्निहियसयल-भोगोवगरण-समुदयं, दिप्पंत-रयण-किरण-भासुरं, सुरभवणप्पायं पायाल-भवणं । . अन्नया मरण-पज्जवसाणयाए जीवलोगस्स पेच्छंतीए चेव वायविहय-दीवओ व्व विज्झाओ मज्झ पिययमो । तओ हं पसरंतसोयानला वि असारं संसार-सरूवं, अप्पडियारो मच्चू, नस्थि परलोयपत्तस्स वि पडिआगमणं ति संठविय हिययं निय-ठिइपरा संवृत्ता। कयाइ कीला-निमित्तं निग्गया पायालभवणाओ, कीलिऊण गिरिकंदर-सर-सरिया-काणणेसु पुणो वि पायाल-भवणं पविसंती कह वि दिहा अवहरिय-रायकल्ला-रयणेण केणावि विज्जाहरेण । अणुपयमेव पविहो एसो दिव्वं पायाल-भवणं, चिंतियमणेण- अहो ! देवाण वि अगम्मं रम्मं च इमं । तओ अवलोइयं मम मुहं साहिलासाए दिहीए, भणियं चकामरस सव्व-सुर-मत्थय-वुब्भमाण आणरस बाण-निवहेण हणिज्जमाणो । दरगं व देवि ! थणवहमिमं तमाए. तुंगं समारुहिउमिच्छइ एस लोओ ।।६२८।। तो कय-दुप्पेच्छ-निडालवदृ-भिउडीइ सो मए भणिओ । आ पाव ! दुइचिट्ठिय ! निल्लज्ज ! इमं पि किं न सुयं ? १६२१।। सीहह केसर सईहि ऊरु सरणागओ य सुहडस्स । मणि मत्थइ आसीविसह नो धिप्पइ अमुयस्स ।।६३०।। ता किं हयास तुममिह समागओ तुरियमेव निग्गच्छ । मम भवणाओ इमाओ तो रोसारुणिय-नयणेण ||६३१|| Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001386
Book TitleSumainahchariyam
Original Sutra AuthorSomprabhacharya
AuthorRamniklal M Shah, Nagin J Shah
PublisherPrakrit Text Society Ahmedabad
Publication Year2004
Total Pages540
LanguagePrakrit
ClassificationBook_Devnagari, Literature, & Story
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy