________________
१५
सुमइनाह-चरियं
घत्ता] इय दोण्ह वि सेल्लह, कोव-पवनह, इत्ति पयदृइ समर-भरि । अरिदमण-नरिं दिण, गरुयाणंदिण, कुमरह "मुह जोइउ नवरि ||६२५||
तओ कुमारेण थंभियं सयलं पि पर-सेल्नं थंभणि-विज्जाए, चित्तलिहियं व ठियं निच्चलं । 'जयइ महप्पभावो पुरिससीह-कुमारो' त्ति उच्छलिओ गयणंगणे साहुवाओ । चिंतियं विजयके उणा- एयस्स 'सुपुरिसस्स पभावो एस, न पुरिसयार-मित्तेण" लंघिउं तीरइ । तओ एयरस सरण-पवज्जणं चेव जुत्तं । संपयं पुण वोत्तुं पि न किंचि सक्केमि । ता किं करेमि त्ति दीण-वयणो "उत्थंभिओ कुमारेण, लग्गो आगंतूण चलणेसु, विन्नत्तं अणेण- गिण्ह तुम इमं रज्जं । अहं पुण परलोय-मग्गं साहिस्सं ति भणिऊण निग्गओ | गओ तवोवणं । अरिदमणो वि कुमारेण समं पविहो निय-नयरं, अहिहियं रज्जं । कुमारो वि रयणावलीए सह विसय-सुहं भुंजंतो चिहइ । अन्न या कीला-निमित्तं गओ पमदुज्जाणं । दिहा तत्थ असोय-रुक्ख-साहाए विहिय-उब्बंधणा मज्झिम-वए वदृमाणी 'हा सप्पुरिस ! रक्ख ममं' ति पलवंती एगा इत्थिगा कुमारेण । तओ करुणारस-पूरिज्जमाण-माणसेण विज्जुक्खित्तकरणेण उप्पईऊण गयणंगणे गहिऊण तं वामभुयाए दाहिण-करेण छुरियाए छिन्नो पासओ । इत्थिगाए वि गाढमालिंगिऊण अवहरिओ रायपुत्तो । नीओ एक्वम्मि वण-निगुंजे, विविह-वर-रयण-निम्मवियकुहिम-तले, फलिह-मणि-घडिय-चउभित्ति-भागुज्जले, कणयमय-थंभसंभावियाडंबरे, पवण-धुय-धयवडावरुद्धांबरे ।
एवंविहम्मि मुक्को पासाए सत्त-भूमियतलम्मि । रयणमए पल्लंके निसाए सुत्तो सुहं कुमरो ||६२६।। कयमणाए कुमारस्स चलण-सोयं । संवाहियाइं नवकमल-कोमलेहिं करयले हिं अंगाइं । पलोट्टमाणीए चेव तीए गमिया रयणी । उग्गओ अंसुमाली, विउद्धो कुमारो । भणियं च तीए
जं तुमए निच्च-परोवयारिणा पबल-सत्तु-गहियं पि ।
अरिदमणस्स पुणो रज्जमप्पियं तेण पत्थेमि ||६२७।। अत्थि इओ नाइदूर-देसे संके यहाणं सयलाण वि उउसिरीणं, कीलाभूमी सिद- गंधव-विज्जाहर-जक्ख-किन्नर-मिहुणाणं, निवासो
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org