SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ १४ विसय- सुहमणुहवंतो तीए "सहा जाव चिट्ठइ कुमारो | ता एक्केण नरेणं आगंतुं रहसि विन्नत्तो ॥ ६२०|| देव ! सुण अत्थि नयरं विजयपुरं नाम तत्थ अरिदमणो । राया तस्संतेउर - तिलयसमा जयसिरी देवी ||६२१|| सिरिसोमप्पहसूरि - विरइयं तीए गब्भपसूया धूया रमणी- सिरोरयणभूया । पिय-वयणा ससि - सुंदर वयणा रयणावली नाम ||६२२|| सो वि हु दिव्ववसा विजयकेउणा गोत्तिएण पबलेण । समर-भरे जिणिऊणं पुराओ निव्वासिओ सहसा ||६२३|| पव्वय-पच्चासन्नं पल्लिं सो वि हु अहिडिऊण ठिओ । निय - परिवार - समग्गो वहमाणो अमरिसं गरूयं ||६२४ || अन्नया पुट्ठो तेण एगो नेमित्तिओ - किं पुणो अम्ह निय-रज्जसंपत्ती भविस्सइ ? त्ति । तेण सम्मं निरूविऊण भणियं भविस्स | रन्ना भणियं— कहं ? तेण वुत्तं - एयं रयणावलिं जो परिणिस्सइ सो तुमं पुणो वि रज्जे ठविस्सइ त्ति । रन्ना भणियं— सो कहं नायव्वो ? | तेण वुत्तं— जो सप्प-दडुं वेरिसीह-रायं जीवाविस्सइ त्ति । ता देव ! तुह कित्तिं सोऊण पेसिओ हं निय- "पइणा । ता तत्थागमणेण पसाओ कीरउत्ति । कुमारो वि करसइ अकहिऊण परोवयार करणुज्जयत्तणेण तेणेव समं पत्तो पल्लीए । बहुमन्निओ निवइणा, परिणाविओ निय-धूयं रयणावलिं । तओ कुमारेण वुत्तो राया- चलसु निय- रज्जग्गहणत्थं । चलिओ सो समग्ग- सामग्गीए । पत्ती निय- नयरासनं । जाणिओ विजयकेउणा, निग्गओ चउरंग-बल समेओ संमुहं । - Jain Education International 7 - मिलियाई जाव दोन वि बलाई अवरोप्पर-पहरण- पब्बलाई कायर-नर-भय-करणेक्क-सूर अप्फालिय-गहिर - निनाय - तूर | रण- करणुच्छाह-रसुब्भडेहिं, अब्भिडिय सुहड सहुं परभडेहिं । रवि-रह- तुरंगम - समविब्भमेहिं, अब्भिट्ट तुरंग तुरंगमेहिं । विलसंत- विविह-पहरण-भरेहिं संजोईय रहवर रहवरेहिं । पर - पक्ख-पराजय-कारणेहिं सहुं लग्गा वारण वारणेहिं । रण- कोड- पलोयण-तप्परेहिं संरुद्ध गयणु सुर-खेरेहिं । 肇 उच्छलिय तिरोहिय चंद-सूर, हय घट्ट - खुरुक्खय-रेणु-पूर । For Private & Personal Use Only www.jainelibrary.org -
SR No.001386
Book TitleSumainahchariyam
Original Sutra AuthorSomprabhacharya
AuthorRamniklal M Shah, Nagin J Shah
PublisherPrakrit Text Society Ahmedabad
Publication Year2004
Total Pages540
LanguagePrakrit
ClassificationBook_Devnagari, Literature, & Story
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy