________________
१२
सिरिसोमप्पहसूरि-विरइयं अत्थि सीहपुरं नयरं । तत्थ सीहविक्कमो राया । तस्स जयावली देवी । ताणं सुया हं मयणलेहा । कयाइ जोव्वणे वदृमाणी गया पिउपाय-पणमणत्थं अत्थाण-मंडवे, तत्थ मागहगणेहिं कित्तिज्जमाणं सुयं मए विजयसेण-महाराय-सुयस्स पुरिससीह-कुमारस्स गुणुक्वित्तणं । तओ हं तप्पभिइ तम्मि परोक्खाणुराय-परवसा जाया । इमं च नाऊण पुरिससीहस्स चेव तुमं दायव्व त्ति पडिवल्नं जणणि-जणएहिं । अज्ज संझाए पुण अणेण विज्जासाहगेण पासाय-तलोवरि कीलंती विज्जाबलेण इहाणीया । तहा,
जइ वि हु तुमं पि मुणिओ मणेण सो चेव पुरिससीहो त्ति । तह वि हु तुह वयणेणं एस जणो जाणिउं महइ ।।६०५|| तो कुमरेणं भणियं सच्चं तं तुह मणेण जं नायं । जम्हा संदेहपए "गुरुयाण मणं चिय पमाणं ।।६०६|| एत्थंतरे पहाया रयणी अह बहल-संहाराएण । रेहइ पुव्वदिसा नववहु व्व कोसुंभ-वत्थ-जुया ||६०७|| कयावराहो व्व पणहो तिमिरभरो, परोवयारपरो व्व उदयं गओ सूरो । परगुण-दंसणे सुयण-मुहाइं व वियसियाई कमल-संडाइं । इओ य तम्मि समए समागया तमुद्देसं धावी सपरियणा | दिहा तीए कुमारी । अंसुजल-भरिय-लोयणाए अणाए गाढमालिंगिऊण निवेसिया उच्छंगे, भणिया य-- वच्छे ! तुह अवहरणाणंतरमेव उच्छलिओ कन्नतेउरे अक्वंदसद्दो । विसनो देवो । पयट्टो तुह सव्वत्थ-गवेसणत्थं रायलोओ। अहं पि विसन्न-मणा भमिऊण सयल-रयणिं अणकूल-विहि-निओगेण इहागय म्हि । ता कहसु तुमए किमणुभूयं ? ति | रायधूयाए कहियं– एगेण "विज्जाहरा हमेण अवहरिय गुरुय-सिद्धि-निमित्तं इह मंड लगे मारिज्जमाणी मह भागधेयाऽऽगरिसिएण इमिणा महापुरिसेण रक्खिय म्हि । धावीए पुढे- "को एसो महप्पा ? | रायधूयाए भणियं
जस्स मए पुव्वं पि अणुरायपराए अप्पिओ अप्पा । सो एस पुरिससीहो पुत्तो सिरि-विजयसेणस्स ||६०८।। धावीए तओ भणियं- जं सयमवि संगओ तए एसो । तं नूण मम य वुट्ठी अब्भेहिं विणा इमा जाया ||६०१।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org