SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ सुमइनाह-चरियं गयसुचरियपाणे पाव-कम्मप्पहाणे, जइ वि हु पहरंतो तुज्ा एयम्मि अंगे । करडिदलण-सज्जो लज्जए मे किवाणो, तह वि जुवइ-रक्खं काउमेवं पयट्टो ||६00।। एवं भणंतेण हक्कि ओ कुमारेण विज्जासाहगो । तेणावि पउत्ता थंभणि-विज्जा । पबल-पुन्नत्तणेण न पभवइ सा पुरिससीहस्स, "विलक्खीभूओ विज्जासाहगो निवडिओ चलणेसु । पुट्ठो कुमारेणभद्द । किमेयं उभयलोग-विरुद्धमायरणं ? तेण भणियं- एईए सव्वलक्खणालंकियाए रायकलाए हणणेण सुर-सिद्ध-विज्जाहर-नरिंदरमणी-वसियरण-मंत-सिद्धी । कुमारेण वुत्तं किं मंतसिद्धीए विसुद्ध-धम्म-पंचत्थिभूयाए इमाए ? भद्द ! | समग्ग-लोगागम-निंदणिज्जो इत्थीवहो कीरइ जत्थ एवं ||६०१|| केणावि तुमं तह कूडबुद्धिणा मुद्ध ! विप्पलुद्धो सि | जं पत्थसि इत्थि-वहेण सयल-इत्थीण वसियरणं ।।६०२|| इत्थीओ वि एत्थ अणत्थ-सत्थ-पायव-परोहभूमिओ । नरय-गरुय-वत्तिणीओ विउसाण वि वज्जणिज्जाओ ||६०३|| ता उभयलोय-दुह-कारणाओ संजणिय-पाव-पसराओ । विरम दुरज्यावसायाओ भद्द ! एयाओ तुममिण्हेिं ||६०४|| विज्जासाहगेण भणियं- महापुरिस ! परमोवयारी तुमं, जेण नियत्तिओ हं अकज्जायरणाओ । सव्वहा परिचत्तमेयं मए | परं पत्थेमि किं पि, अत्थि मे पढियसिद्धं गारुडं थंभणिविज्जा य, ता अणुग्गहं काऊण गिण्हसु दुवे वि इमे | इमेहिं पि परोवयारं करिस्ससि तुमं । कुमारेणावि पत्थणा-भंग-भीरुणा गहिओ गारुड - मंतो थंभणि-विज्जा य । पणमिऊण गओ विज्जासाहगो । कुमारेणावि आसासिया रायसुया महुरवयणेहिं पुच्छिया य– का तुमं ? केण वा पयारेण इहाणीया ? को वा पुरिससीहो जो तए सरणं ति वज्जरिओ ? | तीए य एय-वयणामयरसेण सित्ताई उससंति मे गत्ताई, एय-वयण-पंकए पुणो पुणो चलइ मे दिही, ता नूणं सो चेव पुरिस-चूडामणी एसो पुरिससीहो त्ति चिंतयंतीए भणियं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001386
Book TitleSumainahchariyam
Original Sutra AuthorSomprabhacharya
AuthorRamniklal M Shah, Nagin J Shah
PublisherPrakrit Text Society Ahmedabad
Publication Year2004
Total Pages540
LanguagePrakrit
ClassificationBook_Devnagari, Literature, & Story
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy