SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ १० सिरिसोमप्पहसूरि-विरइयं एत्थं तरे वियरिओ राय हत्थी, कयमसमंजसमणेण, अद्धभग्गो कन्नतेउरावासो | आउलीहओ राया । भणियमणेण- अरे ! जो सक्कइ एयं सो गिण्हउ त्ति । एयमायनिय आगओ पुरिससीहो । सो वि विज्जुखित्त-करणेण' चडिओ रायहथिम्मि, बद्धमासणं, गहिओ य अंकुसो, वसीक ओ हत्थी, नग्गायरिएण पच्चभिजाणिऊण उग्घुटं पुरसिसीह-नामं, पलोईओ रायधूयाए साहिलासं । परितुहो राया । कओ उचिओवयारो । भणाविया रायधूया- पुत्ति ! तुह एस उचिओ ति । तुहिक्वा ठिया रायधूया | 'अप्पडिसिद्धमणुमयं' ति चिंतिऊण रला दिला पुरिससीहो त्ति । वत्तो विवाहो विभूईए | जाया परोप्परं पीई । . अन्नया अकहिऊण निग्गओ पुरिससीहो पेच्छंतो य नग-नगरसर-सरिया-सय-संकुलं महीयलं पत्तो जुन्न-देवकुलालंकियं एग वणनिगंजं । एत्थंतरे अत्थगिरि-सिहरमल्लीणो रवी । पसरिया तमाल-दलसामला तिमिर-रिछोली । पसुत्तो रायपुत्तो देवउले । मज्झरत्त-समए य सुओ रायपुत्तेण रुयमाणीए रमणीए करुण-सहो । तओ संजाय-करुणेण उवसप्पिऊण सम्मं निरूवियं जाव दिह रत्त-कणवीर-कुसुमच्चियं चउद्दिसिं पक्खित्त-मंस-सोणिउवहारं, पेरंत-पज्जलंत-दीवयं मज्झहियतिकोण-कुंड-दिप्पंत-हयासणं मंडलं । तत्थ कयासण-परिग्गहो, नासग्ग-निम्मिय-दिडी, समीव-निहिय-कराल-करवालो दिहो दहविज्जासाहगो । तस्स य पुरओ निविट्ठा दिहा तत्थ हरिणी-विलोललोयणा, अच्चंत-मणोहरागारा, गरूय-भय-कंपंत-समत्त-गत्ता एगा जुवई । सा य उग्गीरिय-खग्गेण भणिया विज्जासाहगेण- 'सुदिलं कुण जीवलोयं । जीवियं मोत्तूण पत्थेसु किं पि पत्थणिज्जं । एय पज्जवसाणो जीवलोओ । तओ ‘हा ! पुरिससीह रायपुत्त ! परित्तायसु ममं असरणं' ति [भणमाणी] न किं पि पत्थेइ । एत्थंतरे पुरओ होऊण "विज्जासाहग ! रे नराहम ! भउब्भंतच्छियंकेरुहं, सुनारलगयं वरायमबलं बालं वहंतो इमं । अंगे जाणि वसंति पंच भवओ भूयाणि नो लज्जसे ? किं ताणं पि अणत्थ-सत्थ-भवणं हा दह ! भे चिट्ठियं ! ||५११|| Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001386
Book TitleSumainahchariyam
Original Sutra AuthorSomprabhacharya
AuthorRamniklal M Shah, Nagin J Shah
PublisherPrakrit Text Society Ahmedabad
Publication Year2004
Total Pages540
LanguagePrakrit
ClassificationBook_Devnagari, Literature, & Story
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy