SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ सुमहनाह-चरियं रुवो हामिअ-मयणतेउर सिरिउरं नाम नयरं । तत्थ पबल - परबल - जलहिनिम्महण-मंदरी नह- पडिवक्ख- कामिणि- कुडुंब - संकडीकय-सयलसेल - कंदरो पुरंदरो नाम राया । तस्स निरुवम रूव-निरंभिय- रंभा, संरंभाऊर - सोहग्ग - विजिय- रंभा रंभा नाम गुण-संभार- भरिया भारिया । ताणं च लायन्न - पुन्न - देहा लोय- लोयण- चउर - चंदलेहा चंदलेहा नाम धरणितल-तिलयभूया धूया । पुरिसं अपिच्छमाणा रुवाइ गुणेहिं अत्तणो सरिसं । न खिवइ पुरिसे दिहिं न सहइ नामं पि पुरिसस्स || ५९६ || परिणयणं पि न मन्नइ केणावि समं नरिंदपुत्तेण । तो जणइ पुरिसविद्देसिणि त्ति जणयाण सा चिंतं || ५१७|| ती नर - विमाणारूढाए नयरुज्जाणाओ नियत्तमाणीए सो पुरिससीह कुमारी रायमग्गे परिब्भमंतो पलोइओ पुणो पुणो सिणिद्धदिडीए, लक्खिओ से भावो धावीए, तओ विसिद्धो को वि पुरिसो एस इमाए अणन्नसरिसाए आगिईए लक्खिज्जइ, अओ चेव रायपुत्तीए पुणो पुणो पलोइओ । कमलायरं विणा अण्णत्थ न रमइ रायहंसि त्ति चिंतिऊण को कहिं वा एस ठिओ त्ति वियाणणत्थं पडविया निय-धूया इमीए । गया "सा तुरियं । ठिओ एस देवउल - गवक्खगे । कओ अणेण आसणपरिग्गहो, आढत्तो सिलोगं लिहिउं— - अनीहमानो पि बलाददेशज्ञो पि मानवः । तत्र स्वकर्म-वातेन नीयते यत्र तत्फलं ||५१८|| ८९ न अद्धलिहिए य सिलोए पडियं से खडिया - खंडं । पसारिओ अंगण हत्थो । पणामियं तं से चित्त - पुत्तलियाए । इमं च दहुं विम्हिया धाविधूया । कहियं तमच्चब्भुयं तीए धावीए । तीए वि रायधूयाए । पुच्छिया य एसा- कि ? ति । तीए भणियं—- रायपुत्तो खु एसो आसन्न - रज्जो य । न अन्नस्स एरिसी सहावओ विणयपरिणया । धावीए भणियं. एत्थ संदेहो जेण तए वि सो पलोईओ रायलच्छीए । रायधूयाए भणियंकिं तेण लिहियं ? ति । गवेसिऊण धावीए संवाईयं । रायधूयाए भणियं — आसन्नं च से फलंतरं इमिणा एवंविह- लिहणेण । धावीए भणियं - तक्केमि तुमं परिणइरसइति । किमन्नं फलंतरं“ ? । तत्तो सा लज्जिया रायधूया । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001386
Book TitleSumainahchariyam
Original Sutra AuthorSomprabhacharya
AuthorRamniklal M Shah, Nagin J Shah
PublisherPrakrit Text Society Ahmedabad
Publication Year2004
Total Pages540
LanguagePrakrit
ClassificationBook_Devnagari, Literature, & Story
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy