________________
NOTES - CANTO IX
52. K says आसन्नशिखरवनदवेन अतिक्रान्तत्वात् कवलितत्वात् प्रणष्टमण्डलमदृष्टमण्डलम्, अग्निज्वालान्तरेभ्यो निर्गतोर्ध्वताम्रमयूखम्, अत एव अस्तमितमिव दिवसकरं वहन्तम्.
103
MY says atthaam अस्तमितम् । अधः शिखर प्रज्वलद्वनदवज्वालान्तरालेषु ऊर्ध्वस्फुरद्विवर्णकिरणमात्रव्यक्तमण्डलम् उपरि अतिक्रामन्तं रविमकालेऽ स्तमितमिव वहन्तमित्यर्थः.
53. K and Kula read संतापं for samtave (R). K reads कटकान् for ade a= तटान् च (R and Kula). As K omits in the second line, he seems to read - Kulaharānam sariana (cf. SC Text) fcr Kulaharāna va sariana K says वडवामुखेन कृतमात्मनः संतापं, समुद्रजलेषु अतिदूरमवगाढत्वात् वडवामुखाग्निसंतापः सुवेलस्य संभवतीति भावः, तथा भिन्नकटकान् गुरून् तरङ्गप्रहारांश्च समुद्रस्य संबन्धिनः एतान् सरितामात्मसंभवानां कृतेन कृते सहमानम् । कथंभूतानाम् - अविरहितपितृगृहाणां समुद्रं प्रविष्टानामपि अपरित्यक्तपितृगृहाणाम् । यथा श्वसुरो जामातुरविनयं स्वसुतामुद्दिश्य सहते तद्वदिति.
MY says अत्राविरहितकुलगृहत्वं सरितां लालनप्रकाशनपरं स्रोतोविच्छेदविरहपरं च । sariana kaam va इति पाठः । kaena इति पाठे इत्यध्याहार्यम्.
54. K says रजनीषु आताम्रमणिमयीषु पद्मरागमयीषु शिलासु एकैकं प्रत्येकं संक्रान्तां रवितुरङ्गमाणां गच्छतां खुरमुखमार्गमिव खुरस्य मुखविन्यास - परम्परामिव स्थितां मुग्धमृगाङ्कच्छायां बालेन्दु प्रतिबिम्बमुद्वहन्तम् MY remarks अत्र स्फटिकादेः परभागाभावादिन्द्रनीलादेस्तमः सहकारित्वाश्च रजन्यां प्रतिबिम्बग्रहणासामर्थ्येन तत्समर्थस्य पद्मरागादेराताम्रपदेनोपादनमिति रहस्यम्. Kula reads अर्ध for muddha - अर्धमृगाङ्कस्य अर्धचन्द्रस्य.
Jain Education International
विषमपरिसंस्थितैः,
55. K (chaya) has विषमोर्ध्वायित. K says विषममूर्ध्वभूतलतागृहस्थगितः एवंरूपत्वात् छिन्नातपमण्डलैखि अन्तरान्तरामेघ
For Private & Personal Use Only
www.jainelibrary.org