________________
102
49. K and MY read सेक for nila (R). Kula has स्निग्ध. K says सजलसेकानां जलसेकसहितानां मेघानां लावण्यं यत्र । अथवा सजलसेका मेघा एव लावण्यं यस्यास्ताम् । अथवा सजलसेकस्य मेघस्येव लावण्यं यस्यास्ताम् । ज्योतींषि नक्षत्राणि ज्योतिर्मय्या अपूर्वमेखलया वर्णितां शोभिताम् । वर्णो नीलादिविप्राद्योः कीर्तौ गीतिक्रमे स्तुतौ । ..... लेपशोभयोः ॥ इति वैजयन्ती । एवंभूतां नमः श्रियं बाहुभिरिव शिखरैः प्रच्छादयन्तम् आलिङ्गन्तं, तस्मात् कारणात् पश्चाद्दिशां मन्युं कोपं ददतमिव नभः श्रीविषयात् सापत्न्यात् दिगङ्गनानां कोपं कुर्वाणमिव MY says नमः श्रियं सजलसेकमेघलावण्यितां संजातलावण्यां, बद्धज्योतिरपूर्वमेखलावर्णिताम् । अत्र ज्योतिर्नक्षत्रम् । मन्युं दिशामिव पश्चाददतं तासां मुखदीप्तिसंकोचात् मन्युं ददतमिवेत्याशयः. Kula says प्रच्छादयन्तमुपगृहयन्तमिव, अत एव पश्चादनन्तरं दिशामपरनायिकानामिव मन्युमपराधं यान्तं प्राप्नुवन्तं ददतं वा (corrected from SC.
SETUBANDHA
50. K, Kula and MY read vāsaam ( पार्श्व and वासं ) for valaam (R). K and MY read the second line first. K says सूर्यकान्तमणिमयपार्श्वम् (Kula also) । सूरगं बहुभुजङ्गमित्यर्थः । तमसो निवासप्रदं गुहास्विति शेषः । असुरबन्दीनामसुरैः गृहीतानां बन्दीनां बन्दीभूतानां दिव्याङ्गनानां साधारणं सामान्यमावासम्, अत एव असुरवम् अशोभनशब्दयुक्तं तासां स्त्रीणामाक्रन्दनशब्दयुक्तमित्यर्थः । दिशां हारणमात्मविस्तारेण दिशामपहारकं, दिशां धारणमिति वा.
........
.......
सम् ।
MY says सूर्यकान्तमणिपाखें, सूरगं सुष्ठुरगं सूर्यस्पृशं वा । तमोनिवाअसुरवं व्याकुलरवं, दिशाहारणं दिक्कवलनं दिग्व्यापिनमित्यर्थः . Kula says तमसो निवासदम् । अथवा शूराः कान्ताश्च ये मणिपा यक्षास्ते(ie, maniva + saam).
षामाश्रयम्
Jain Education International
51. bhareum पूरयितुम् MY ( K and Kula also); भर्तुम् R. bhareuna = पूरयित्वा K and Kula; भृत्वा R.
For Private & Personal Use Only
www.jainelibrary.org