________________
315
ŠETUBANDHA Kaays एकै कस्मिन् वाणप्रहारविवरे वलमान आवर्तमानो, निरायतप्रलम्बः नितरामायतः प्रलम्बमानो विवरपर्यन्तैरधोगच्छन् , रसन् समुद्रः क्षयकालामिपरिते' रसातले निपपातेव। एकैकस्य चाणप्रहारविवरस्य रसातलद्वारसाम्यं विवक्षितम् .
Muda says सर्वाणि आग्नेय(शर)प्रहारविवराणि कल्पान्तामिपरिपूरितपातालसदृशानि । तेषु प्रत्येक कल्पान्तकष्टां दशां सर्वोऽपि समुद्रः अन्वभूदित्यर्थः . MY ays बाणप्रहारविवरे वलमानो दीर्घप्रलम्बो रसन् अपतत् । पतितमात्र एवं अवाशुब्यदिति च फलतीति . Kula says निरायतप्रलम्बे अबक्रदी) बाणपहारविवरे वलमानः समुद्रः क्षयकालानलभीत इव रसन् पाताले पतति . R says नभोवत् निरालम्बे शून्ये .
46. K and Muda read मर्म
for बाण
(R and Kula).
... K say: तिमयो मत्स्याः दृष्टमथना मथनकाले विद्यमाना एवं पुरातनाः, पृष्ठपतिष्ठिनलठन्मन्दरशिखराः""""मर्मणि दृढपहारेण शरसंभवेन मूर्च्छिताः दृश्यन्ते म. ::: Muda says तिमिमत्स्याः : शतयोजनविस्तारा मत्स्याः । दृष्टमथनाः चिरजीविनः इत्यर्थः । अतएव मथनक्षोभात् निपतित आस्वादितोऽमृतरसो वैस्ते तथा। अमृतपानादेव चिरजीविनो रामबाणप्रहारेऽपि न मम्रः किंतु मुमूर्छरित्यर्थः .
47. Muda remarks यथा दग्धस्थलीषु करीषादीनि (1) उक्षिपन्त्यो भस्मपरुषा वात्या निःसरन्ति, एवं पातालस्थानां शरामितप्तानां (?) भुजङ्गानां
-
Our copy bas bar भरिते.
qitat which is against ibe chāyā, wbicb
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org