________________
314
SETUBANDHA 42. K ays शरक्षोभणेन वलमानश्चलन् उद्वर्तमानो विवर्तमान उदधिः चिरकालपीडित चिरकालमधोगतत्वात् पीडितमेकं पार्श्व शिथिलयन् द्वितीयेन उपरिगतेन पावेन पाताले निषत्तुं शयितुं प्रवृत्त इव .
Muda says यथा कश्चित शय्यायामेकेन पाचन चिरंशयितश्चिरकालशयन. परिपीडितं तत् पाव शिथिलीकृत्य इतरेण शयितुं प्रवर्तते तथा समुद्रोऽपीत्युत्प्रेक्षा। क्षोभवशेन पातालस्थितस्य जलस्योपरिदर्शनात् .. Kula says यदधोगत मलं तत् ज्वलनकायवशात् उपरिष्टाद्भूतं, यदुपरिवृत्ति तदधोगतमभूदित्यर्थः .
43. K, MY and Kula read ukkha - (R and Muda) उत्खण्डित .
अवखण्डित
(okhandio) for
MY says galatthallia गलहस्तित (नुन्न K, क्षिप्रं प्रेरितमित्यर्थः Muda). K says शरवेगनुन्नेन पश्चात् . सुवेलपर्वतनिरुध्यमानेन सागरेण भस्थगित छादितार्धम् , अतएवापसृतदक्षिणदिक् नभः अवखण्डितकपालमिव भदृश्यत .
44. K reads fafsat: for gahira (maitzi:), And says भापातालं पातालं यावत् मिलिताः . Muda says मन्दरेणापि मनाश्लिष्टाः अस्पृष्टाः .
45. K, Muda and MY read निरायतप्रलम्बः (ntraavalombo) for naha - niralambe (R). Kela reads निरायतप्रलम्बे .
K, Muda and MY read भृते (bharle) for bhio भीतः (R and Kula).
Tbo pratika in Muda, Kula and MY Is ekkakkammt for akke---
Jain Education International:
For Private & Personal Use Only
www.jainelibrary.org