________________
SETUBANDHA
291
55. Kula says सुचरितो धार्मिकः परमवैष्णवो विभीषणः परमाश्वासस्थानस्वात् द्वितीयोदन्त इव .
799a:
for rahuvaina
(R and
56. K and Kula read Muda).
___K say. परणयोरवनतस्य निभृतस्य अतिप्रश्रितस्य चास्य शिरो रघुपतेः करतलेन मानेनेव पूनाविशेषेणेव उन्नमितं महीतलादुत्थापितं राक्षसकुलात दूरमभ्यधिकं जातं ननु . MY say: राक्षसवंशात् पृथग्भय दूरमभ्यधिक गुमातिशयवत् नातमित्यर्थः .
Kula says चरणोपनतश्चासौ निभृतः विनयसंयतश्चेति तस्य विभीषणस्य शिरः रघुपतेः करतलेनोत्साहजनकत्वात् मानेनेवोल्लासितं सत् ननु निश्चित राक्षसकुलात दूरमभ्यधिक दृष्टं जातम् . Kula seems to read ullasiam for uņņāmiam.
57. K, MY. Muda and Kala read hariso for harisam
(R).
___K takes व्यवसितनिवेदितार्थः as निवेदितव्यवसितार्थः, and says मर्थश्च रावणं परित्यज्य रामस्य शेषीमावः। मारुतिसकाशात् लब्धविश्वासस्वात आगतहर्षः . MY says vavasia - nivediattho व्यवसितोऽर्थों निवेदितो यस्य। अध्यवसितोऽर्थः स्वागमनकार्य निवेदितो यस्य येन वा स तथोक्तः । मारुतिना लब्धेन स्वविश्वासेन आत्मनो विश्वासपात्रत्वेन हृष्टः . Mnda says निवेदितोदयुक्तार्थ इत्यर्थः . Kula says व्यवसितो रामेण...........प्रतिज्ञातः तदभिप्रायवेदिना हनुमता निवेदितः कथितः अर्थः राक्षसपतित्वं प्रयोजनं यस्मै स तथा। अथवा रामेण व्यवसितः अनुष्ठितः सोपायं कथितः अर्थों रावणवधलक्षणो येन स तथा । मारुतिसकाशात लन्धो यः प्रत्ययो विश्वासः तेन करणभूतेन आगतोऽनुबद्धो हों यस्मिन् स तथा . Jagaddhara in his comm. on
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org