________________
290
(R).
SETUBANDHA
53. K, MY, Muda and Kula read ovadanta for avadanta
K says तत: प्रलयोत्पातानिव नभस्तलादवपततः निशिचरान् भभिलेतुमभियोक्तुं वानरसैन्यं चलितम् । कथंभूतम् - प्रहरणार्थमुन्नमित गिरिशिखरं महीमण्डलमिव चलितम् .
MY says ahileum प्राप्तुम् । प्रलयदशायामुत्पातेषु नभस्तलादवपतत्सु मीमण्डलमपि यथेोर्ध्वं प्रत्युच्चलितं तथेत्यर्थः . Muda says अभिलेतुमभिगन्तुम् । लीड् षणे .
54. K and MY pratika has osubbhanta for osumbhanta. K, Muda and probably MY read calanta for valanta (R and Kula): Kula reads visamutthia for visama-,and vialam (विकलं) vihadam (विह्वल) . Cf. SC Text.
for
K says विषम स्थितैरुत्तराधरभावेन स्थितः प्लवगबलैः चलदालोकमनवस्थित• दर्शनम्, अवपात्यमानजलदं नभः स्थानभ्रष्टशिथिलं भूत्वा पतदिवादृश्यत .
Kula says निपात्यमानमेघं विषमोत्थितेन प्लवगबलेन देहवितानैरुत्क्षिप्तमिव वलमानालो कमावर्जितमिव दृश्यमानम्, अतएव स्थानभ्रष्टं सत् शिथिल भ्रमद्विकलं नभः पतदिव दृश्यते . Rsays विषमस्थितमुपरिपतनभिया बहिहिरवस्थितं यत् कपिबलं तस्य वलन् आलोको दर्शनं यत्र
MY says vihalam विह्वलम् । आकाशसंयोगिनां मेघानां लवग (?) - लोकस्य च पतनचलनाभ्यां नभस्तलमपि पतति चलतीति प्रतिभासादेवमुक्तम् . MY, Muda and Kula render phidia as tas स्फेटित भवक्षिप्त .
like K. R renders
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org