________________
262
SETUBANDHÀ 63. K says अथवा अहं रामानुरागेण मत्तः मदेनेव मत्तो भूत्वा लङ्कां भग्नराक्षसाख्यद्रमां, निहतरावणारख्यमृगेन्द्रत्वात् सुखसंचारां च मृदनामि । वनस्थली वनगन इव, पूर्वमेव निहतसिंहत्वात सुखसंचारां वनस्थलीमिव यथा गजेन्द्रो मृनाति तद्वदिति । अथवा निहतदशाननगजेन्द्रसुग्वसंचारामिति पाठः । तदा गजेन्द्रः प्रतिगजः । अयमेव पाठः समीचीनः , Kula says भग्नाः पतिता राक्षसा द्रुमा इव यत्र । निहतोदशाननो मृगेन्द्र इव यत्र etc.
Muda says अतिप्रबलो मत्तो गजः सिंहमपि हिनस्तीति भावः . Kula says गजस्याष्टो मदावस्था भवन्ति । तत्र षष्ठयां मदावस्थायां गजः सिंहमपि हन्ति .
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org