________________
SETUBANDHA
247
38. K, Muda and Kula read मुञ्चन्ति (muanti) for sahanti
(R) .
MY says
K says भवतां भुजाः दर्प न मुञ्चन्ति दर्पवन्त एव । धियन्ते भवतिष्ठन्ते धृङ् अवस्थाने. kisa_कस्मात् (Muda also), Kula says प्रतिपक्षः किं गौरवं नीयते दुर्जयत्वख्यातिं प्राप्यते . R says किमिति गुरुत्वं नीयते . कार्ये युद्धे सुलभा योग्याः .
K and Deva say प्रहरण
39. K reads गुर्बीमपि धुरं for garuam pi bharam (R and Kula ). He and Kula read taventi ( तपन्ति ; तापयन्ति ) for khavenri क्षपयन्ति (R and Muda).
K says व्यसनेषु धैर्यं परिरक्षन्त एव सुपुरुषाः केवलं गुर्वीमपि धुरं धारयन्ति निर्वहन्ति । तथाहि रविकिरणाः स्थानं स्वावस्थानभूतं मण्डलममुञ्चन्त एव निःशेषं त्रिभुवनं तपन्ति . Kula says स्थानत्यागे रविं त्यनन्तो ज्वाला इव निर्वाणा अकिञ्चित्कराः स्युरित्याशयः Muda reads dharanti for reand says धृञ् धारणे . Kula says स्थानं रविमण्डलं धैर्यस्थानीयम् . धैर्य नाम कृच्छ्रप्राप्तावव्यग्रतया पूर्वस्थानापरित्याग एव .
MY says
(R) .
40. K says सुपुरुषाः कातरैः भीरुभिः प्रतिमुक्तधुरं निजबलं निजसैन्यं प्रस्थानेन प्रयाणेन अवगाहनेन लङ्घितामस्कन्धाः लङ्घितः भाक्रान्तः अमरकन्धः सैन्यस्याग्रव्यूहः येन ते तथाभूताः जयन्ति स्ववशे कुर्वन्ति । प्रथममात्मनः सेनां संस्थापयन्ति पश्चात् प्रहारै: ( प्रहरणै: Kula ) प्रतिपक्ष जयन्ति . कातरेण प्रतिमुक्ता धूरप्रेसरता यत्र तन्निनबलं स्वसैन्यम् .
Kula says
K, Muda
read प्रवर्तते for pavadḍhai
41.
.. महीधराः
Jain Education International
.......
and Kula
For Private & Personal Use Only
www.jainelibrary.org