________________
240
SETUBANDHA
रजनिचराः प्रेक्षितुमपि न समर्थाः । तमः शकलनिकरा यथा बालातपं द्रष्टुं न शक्नुवन्ति तद्वदिति . Kula says रजन्यां चरन्तीति तमोरेणवोऽपि रजनी
चराः
Muda says entam आयत् आगच्छत्
35. K, MY and garuammi vi (Rand Kula),
(MY and Kula also).
Muda read गुरावेव ( garue ccia MY ) for
भवन्ति निवारणमतिलङ्घयन्ति ।
K says प्रतिपक्षे गुरावेव महत्येव भटाः वारिताः सन्तोऽधिकं प्रतिकूला प्रतिगजगन्धेन आविद्धा भाहता गजेन्द्राः ऊर्ध्वावारि
ङ्कुशेन रुद्धमस्तका अपि यथा प्रतिकूला भवन्ति तद्वदिति
MY says
तास्तु अधिक प्रतिकूला भवन्ति ।
सुभटा गजा इवेत्यर्थः
36. K says विषमेऽपि विपत्तावपि अविषण्णः धुरंधर एव समर्थ एव धुरं कार्य धारयति . Kula says धुरंधर एव भारोद्वहनक्षम एव धुरं भारं
केवलं धारयति .
37. Kand Muda read विटपा: for nivaha ( R and Kula). They render oharia as अपहृत (अव - R ) .
K says मुक्तवर्षा नलधराश्य, अभिनवदत्तफलाः पादपविटपाश्च, समरमुखे प्रयुक्तखडगा भुजाश्च लघवोऽपि कृतकार्यत्वात् गुरवो भवन्ति । अपहरणं प्रयोगः .
MY says oharia उत्कण्ठ (?) । भुजानां लाघवं संस्कारवैशद्योद्भूतप्रबोधः । गौरवं तु श्लाध्यता Muda says अवहृतमवपातितमित्यर्थः । एतेन कार्यवशात् लाघवेऽपि गौरवमित्यर्थः . Kulasays समरमुखे रणोपक्रमे oharia - mandalaggā व्यापारितखड्गा भुजाः Deva says समरमुखन्यावृत्तमण्डलाग्रस्य भुजस्य लाघवं तु जाड्यप्रतियोगि वैशद्यमेवेति .
Jain Education International
.
For Private & Personal Use Only
www.jainelibrary.org