________________
SETUBANDHA
K says पर्याप्तं रत्नमयः गर्भो येषां तान् । नभ एव तरुः नभस्तरुः तस्मात् पर्यस्ताः अधः प्रसृताः चन्द्रकरा एव प्ररोहा येषाम् । सलिलाभ्यन्तरे शैलान् वहन्तम् । किमिव - सुरपति डिम्बनिहितान् निधीनिव । डिम्ब उपप्लव आपत् । डमरो डिम्बश्व विप्लवः कथित इति हलायुधः । सुरपतिना डिम्बे उपप्लवे सति निहितान् । अन्यत्र सुरपतिनिमित्तेन डिम्बेन पक्षच्छेदात्मना निहितानिति योजना | अप्रसिद्धप्ररोहाणां तरूणां प्ररोहोत्पत्तिः अधोनिहितं निधि सूचयति इति प्रसिद्धम् . For branch-root' see K and Kula on
1.4 and 7.18.
Kula says पर्याप्तानि प्रभूतानि रत्नानि गर्भे येषां शैलानां निधीनां च ते तथा तान् । नभः तरुरिव ततः पर्यस्ताः पतिताः चन्द्रकराः प्ररोहा इव येषु तान् । यत्र निधिस्तत्र तरुप्ररोहो लम्बते* इति श्रुतेः । सलिलाभ्यन्तरस्थितान् शैलान् सुरपतेः सकाशात डिम्बेन विप्लवेन निहितान् निधीनिव वहन्तम् .
MY says डिम्बः क्षोभः । निधिगमें भूतले तदुपरि प्ररूढानां तरुणां ( प्ररोहाः) प्रादुर्भवन्तः अधस्तनं भूतलमवगाहमानाः शिथिल संस्थानं कुर्वन्ति । तद्वत् चन्द्रकराः अप्यवगाहमानाः समुद्रसलिलस्थितिशैथिल्यापादकतया प्ररौहत्वेन रूपिताः । न तु सूर्यकराः तेषाम् अतथाभूतत्वादित्यवसेयम् . R, like MY, in the sense of ordinary roots. He says प्ररोह: शिफा, and remarks समुद्रो भूमिस्तदन्तर्गताः पर्वता निधयस्तदुपरि चिह्नवृक्षो गगनं तत्प्ररोहाः 1: चन्द्रकरा इति भावः .
takes
215
20. K and MY read paviambhiam (प्रविजृम्भितम् ) for परिfor ujjoe उद्योते
आलो
(R and Kula). K and MY read
(Rand Kula ) .
*SC has which gives the correct meaning. Our copy of Kula has लभ्यते .
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org