________________
SETUBANDHA
Kula says महीसागरयोः नायकनायिकाधर्मान् समादधदाह । महीं कुपितनायिकामिव स्पृष्टापसृतैः (?) व्याकुलयन्तमिव प्रलोभ्य आवर्जयन्तमिवेत्यर्थः । स्त्रीस्वभावेन वाम्योपदर्शनार्थं धुतवनराजिकरतलां, रागजननार्थं वेला अम्बुविकृतिः तया...... · यदालिङ्गनं तेन मुक्ताम् । रागवृद्धिं सूचयन्नाह । मलयमहेन्द्रौ स्तनाविव, आभ्याम् उरसि sollagena (?) सुखितं समुद्रं सुखितां महीं वा. SC renders sollaṇa as भद्रकरण, but Hemacandra 4.90, 143 gives soliai in the sense of qafa and fayfa.
...............................
Deva says malaa-mahinda - tthaṇorasollaṇa subiam fa केचित्, i.०. मलय महेन्द्रस्सनालिङ्गनसुखितं (सुखितां ?). The last word is not elear. Then he says ura-solanam ( -lla- ? ) आश्लेषः Deva seems to refer to Kula's reading.
207
Jain Education International
·
R says मलय महेन्द्रावेव स्तनौ यत्र तादृशं यदुरः स्वमध्यदेश: सरङ्गेण तदादिकरणेन सुखितां शैत्यमासादयन्तीम् .
9. K says स्थाने निभृतावस्थानेऽपि स्थितिप्रभूतं पर्याप्तम् । स्थानमर्यादयोः स्थितिरिति वैजयन्ती । प्रलये भूमण्डलेsपि अपर्याप्नुवन्तम् । तदानीं प्रणयद्वामनतनुम् । प्रणयनं याच्ञा निर्माण मैत्री । याच्ञासु प्रणये चाग्निसंस्कृताविति शेवः (१) । प्रणयनावस्थायां वामनतनुं पश्चात् क्रामता देहभरेण पूरितलोकं हरिमिव . MY says panaanta प्रार्थयमान । इदानीं दृश्यमानं महत्त्वमपि हरेः वामनतनुत्ववत् लघुतरमेवास्य भाविविजृम्भणापेक्षया इत्याशयः .
Kula says स्थानेऽपि प्रतिनियत निजदेशेऽपि स्थित्या मर्यादया प्रभूतं, प्रलये महीमण्डलेऽपि असंमान्तम् । अर्थिभ्यो दातुं प्रतिज्ञातः अर्थः पणः । वामनतनुर्यस्य तम् । अथवा प्रणयन्ती
पणाय पणग्रहणाय कान्ता मनोहरा प्रतिप्रहार्थम् उपसर्पन्ती वामनतनुर्यस्य तं.......हरिमिव .
For Private & Personal Use Only
www.jainelibrary.org