________________
194
SETUBANDHA
49. K says ततः स रामः क्षुभितसमुद्राभिमुखो विचलितः । कपिसैन्यैराकुलितवन विस्तारः, अत एव संक्षोभित महीमण्डलः मथनारम्भे मन्दर इव चलितः । देवतात्मा मन्दरो मथनारम्भे यथा क्षोभितमहीमण्डलो भूत्वा समुद्राभिमुखं प्रचलितः K chāyā has मन्दर इव विचलितः .
तद्वदिति.
He seems to read
mandarovva vicalio for via calio.
Kreads सटोदघातं
50. K pratika has caliam a (for च). K, MY and Kula read परिमाणं read दिनकरें for dinaarassa (R
for sadujjoam ( R and Kula) • for परिणाहं ( R ). K and MY and Kula).
K says तस्मिन् रामे चलति वानरबलं चलितम् । कथंभूतम् —चलसरसोद्घातम् । केसराः शिरसिजाः, सटाः श्मश्रूरोमाणि उद्घातः संघातः । गमनरभसात् चञ्चलकेसरसटोद्घातं गृहीतदिपरिमाणं व्याप्तदिगन्तं, दिनकरे चलिते स्फुरत मयूखजालमिव । तदपि गृहीत दिक्परिमाणं भवति . दिशां परिमाणं गृहीतं येन तत्तथा । सर्वदिग्व्यापकमित्यर्थः .
MY says
Kula says चलो विलसन् केसरसटायाः स्कन्धरोम स्तबकस्य उद्घोतो यस्म तथा विस्तारेण गृहीतो दिशां परिमाणं पर्यन्तो येन तत् । तथा दिनकरस्य मयूखनालमिव स्फुरत् । एकमुत्साहशवत्या, अभ्यत् शुभाशुभ
तत् ।
रूपत्वेन .
Jain Education International
"
51.
K says ततः स कपिलोकः वर्धते स्म भूयो भूयः प्रवृद्धः अभूत | कथंभूतः —— लङ्कारूपाया वनराजेः वनदवः वनवह्निः |........ • मार्गानुगतः अन्योन्येषां गमनमार्गमनुगतः, पूर्वं गच्छतां मार्गाविच्छेदेन अनुगच्छन्नित्यर्थः। अग्निरपि
MY says मार्गों लङ्काप्राप्तयनु
तथाविधः प्रसरति । एवं भूत्वा वर्धम गुणः । तमनुगत इत्यर्थः .
For Private & Personal Use Only
www.jainelibrary.org