________________
183
SETUBANDHA कचित् जलबिन्दवो दृश्यन्ते । एवंभूता दिवसा इदानीमातपयोगात् ईषच्छोषणच्छविमवहन इव । शुष्यतिधातोः वसुआदेशः . ___ Kula says अभिनवस्निग्धालोकाः प्रत्यग्रचिक्कणाः,.......उद्देशेषु एकदेशेषु आसारस्य वेगवर्षस्य दृश्यमानजललवाः,......एतेन कृतस्नानस्य स्निग्धदयुतेः हृदयादिप्रदेशे दृश्यमानजलकणस्य पुरुषस्य धर्मा दिवसेषु समाहिताः .
21. K says यथासुख संमानितयोगनिद्रः, निद्रायमाणस्यात्मनो विरहेण स्पृष्टस्य समुद्रस्य कृतोत्कण्ठः। प्रथममेव विबुद्धया श्रिया देव्या सेवितः। स्त्रीणां पत्युश्चरमं स्वापः प्रथममेव प्रबोध इत्याचारः। मधुमथनः अस्वपन्नपि योगनिद्राया नगतकार्यचिन्तावशात् अस्वपन्नपि विबुद्धः निद्रामुद्रामत्यजदित्यर्थः . MY says अस्वपन्नपीति योगमयनिद्रोऽपीत्यर्थः .
Kula says निमिषहेतुना योगसुलभेन सुखेन समानिता निद्रा स्वनेत्रस्था* चण्डीरूपाक्षशक्तियेन . . sc says निद्रा स्वशक्तिरूपा योगनिद्रा .
22. K says गगनमयसमुद्रे रजनिरेव वेला तीरं तत्र लग्नः, रजनिसमयलग्न इति च ध्वनति । विशुद्धकिरणः, स्फुटविघटितैः स्फुटभिन्नैः मेघशुक्तिमुखैः मुक्तः तारामौक्तिकप्रकरः शोभते स्म . Kula says स्फुटविघटितैः व्यक्तिमुपगतैः स्फुटितमुखैः शुक्तिसंपुटैरिव(मेघैः) मुक्तः .
___23. K (chāyā) has लगति स्खलति हृदये . He says सप्तच्छदकुसुमानां गन्धः अभिनवत्वात् हृदये लगति स्म हृद्योऽभवदित्यर्थः। कदम्बामोदस्तु चिरपरिचितत्वात् स्खलति स्म। कलहंसानां कलरवो हृदये तिष्ठति स्म। परिणतत्वात् शिखिनां मयूराणां विरुतं हृदये नातिष्ठत . Kula say. स्खलति कदम्बामोदः परिणत इति योज्यम् । न तिष्ठति परिणतं शिखिविरुतम् । परिणतो हि प्रवाणतां गतो न मनो हरतीत्यर्थः . MY says samthai संतिष्ठते । उपसर्गोऽनर्थकः .
* Our copy has निद्रामु नेवस्था . .
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org