________________
SETUBANDHA
175 says कण्ठं कर्मभृतं जीवितं कर्तृ. The verse is quoted.in Sarasvati. kanthābharana 3.49 with the remark : अत्र जीवितदुःखातिक्रमणे कण्ठस्य वलनं, वलनस्य निष्ठुरग्रहणं, निष्ठुरग्रहणस्यापि पीनत्वेन दुर्ग्राह्यत्वं हेतुरिति प्रतीयमानकारणत्वं कारणमालेति अहेतुभेदः.
4. K and MY pratika has ovahia (अवगाढ MY) for oahia (R). Kula is uncertain, but he has अवगाढ* .
__K says द्रुमः पारिजातः । पारिजातयशसोः साम्यमुच्यते। यशःशब्दस्य 'नसान्तप्रावृटशरदः पुंसीति' (Vararuci 4.18) पुंलिङ्गता। अपगाढमहीवेष्टं व्याप्तमहीमण्डलम् । प्ररोहपक्षे अन्तर्व्याप्तमहीतलः। प्ररूढगुणमूललब्धस्थाम प्ररूढाः प्रसिद्धाः गुणा एव मूलं कारणं तेन लब्धस्थाम लब्धस्थैर्यम् । अथवा प्ररूढगुणमूलत्वात् लब्धस्थाम। अन्यत्र मूलं शिफा, गुणाः क्षुद्रशिफाः। अधःप्रसृतगुणमूलत्वात् लब्धस्थामा । एवंभूतं महेन्द्रस्य यशः द्रुममुन्मूलयता नन्दनवनादुद्धरता येन त्रुटितमुच्छिन्नम्। किमिव-प्ररोह इव । प्ररोहो नाम प्लक्षन्यग्रोधादीनां शाखामुखाधस्तात् प्रसृताः पादाः। तत् कल्पवृक्षस्यापि संभवतीति एवमुक्तम् । प्ररोहशब्दस्य समृद्धयादिगणत्वादाकारः .
___Kula says येन कृष्णावतारे सत्यभामायाः प्रसादनार्थ द्वारवत्यामानेतुं द्रम पारिजातमुन्मूलयता प्ररोह इव शाखाशिफेव महेन्द्रस्य यशः खण्डितं तं नमतेति ।... प्ररोहस्तु प्ररूढा गुणाः तन्तवो यस्य मूलस्य तेन लब्धस्थामा ..
5. K says यस्य नृत्यतो महेश्वरस्य परितो दिक्चक्रमेवं प्रतिभाति । तं च नमतेति संबन्धः। कीदृगंभृतम् - स्फुरिताट्टहासं प्रतिफलिताट्टहासम् , अत एव स्फुटरवं, कण्ठच्छायाघटमाननयनामिशिखं चक्रनृते क्रियमाणे देवस्य कण्ठप्रभया संयुज्यमाननयनाग्निज्वालं, परितः प्रसरन्त्या कण्ठविषत्विषा घटमाननयनाग्नेः शिखा यस्य तत्तथाभूतम् । तदानीमूर्ध्वप्रदीप्ततिमिरमिव ऊर्ध्वमुपरिभागे प्रज्वलितं तिमिरं
* Hemacandra 4. 205 gives ovāhai as equiv. of ogāhai.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org