________________
२०
वज्जालगं
62 ) जेहिं चिय उन्भविया जाण पसाएण निग्गयपयावा । समरा डहंति विंझं खलाण मग्गो च्चिय अउव्वो ॥ १४ ॥ 63) सरसा विदुमा दावाणलेण उज्झति सुक्ख संवलिया । दुज्जणसंगे पत्ते सुयणो वि सुहं न पावेइ ॥ १५ ॥ 64) खलसज्जणाण दोसा गुणा य को वण्णिउं तरइ लोए । जइ नवरि नायराओ दोहिं जीहासहस्सेहिं ॥ १६ ॥
[62: ५.१४
६. मित्तवज्जा [ मित्रपद्धतिः ]
65) एकं चिय सलहिजइ दिणेसदियहाण नवरि निव्वहणं । आजम्म एकमेकेहि जेहि विरहो च्चिय न दिट्ठो ॥ १ ॥
62 ) [ यैरेवोर्ध्वकृता येषां प्रसादेन निर्गतप्रतापाः । शबरा दहन्ति विन्ध्यं खलानां मार्ग एवापूर्वः ॥ ] यैरेवोर्ध्वकृता, येषां प्रसादेन निर्गतप्रतापाः । य एवंविधास्ते शबरा दहन्ति विन्ध्यं पर्वतम् । खलानां मार्गोंऽपूर्वः ॥ ६२ ॥
63 ) [ सरसा अपि द्रुमा दावानलेन दह्यन्ते शुष्कसंवलिताः । दुर्जनसंग प्राप्ते सुजनोऽपि सुखं न प्राप्नोति ॥ ] सरसा आर्द्रा अपि द्रुमाः शुष्केण द्रुमेण संवलिताः संयुक्ताः सन्तो दह्यन्ते । दुर्जनसंगे प्राप्ते सुजनोsपि सुखं न प्राप्नोति । अत्र सुजन आर्द्रवृक्षसदृशः । दुर्जनः शुष्कतुल्यः ॥ ६३ ॥
64) [ खलसुजनयोदोषान् गुणांश्च को वर्णयितुं शक्नोति लोके । यदि केवलं नागराजो द्वाभ्यां जिह्वासहस्राभ्याम् ] खलसज्जनयोर्दोषान् गुणांश्च को वर्णयितुं तरह समर्थो भवति लोके । केवलं यदि नागराजो जिह्वासहस्राभ्यां द्वाभ्याम् ।। ६४ ।।
65) [ एकमेव लाप्यते दिनेश दिवसयोः केवलं निर्वहणम् । आजन्मैकैकाभ्यां याभ्यां विरह एव न दृष्टः ] एकमेव श्लाध्यते दिनेशदिवसयोर्निर्वहणम् । आजन्म एकैकाभ्यां यकाभ्यां विनिर्दिष्टः स्नेह इति । परस्परं विना न भवति ।। ६५ ॥
. Jain Education International
For Private & Personal Use Only
www.jainelibrary.org