SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ २७० वज्जालग्गं [620 : ६४.१. 620) सालत्तयं पयं ऊरुपसु तह कज्जलं च चलणेसु। पट्टीइ तिलयमालं वहंत कह से रयं पत्तो ॥१०॥ 621) अहिणवपेम्मसमागमजोव्वणरिद्धीवसंतमासम्मि। पवसंतस्स वि पइणो भण कीस पलोइयं सीसं ॥ ११ ॥ 622) जइ देवरेण भणिया खग्गं घेत्तूण राउले वञ्च । ता कीस मुद्धडमुही हसिऊण पलोअए सेज्जं ॥ १२॥ 623) जइ सासुयाइ भणिया पियवसहिं पुत्ति दीवयं देहि। ता कीस मुडमुही हसिऊण पलोयए हिययं ॥ १३॥ 620) [ सालक्तकं पदमोंस्तथा कज्जलं च चरणयोः । पृष्छे. तिलकमालां वहन् कथं तस्या रतं प्राप्तः ॥ ] सालक्तकं पदं चरणविक्षेपमोर्वहन् , तथा कज्जलं च चरणयोः, पृष्ठयां तिलकमालां वहस्तस्या रतं सुरतं कथं प्राप्तोऽसि । एतेन तस्याः सर्वबन्धवेत्तृत्वं व्यज्यते ॥ ६२० ॥ 621) [ अभिनवप्रेमसमागमयौवनर्द्धिवसन्तमासे । प्रवसतोऽपि पत्युर्भण कस्मात् प्रलोकितं शीर्षम् ॥ ] अभिनवप्रेमसमागमे यौवनऋद्धौ वसन्तमासे, एषु सत्सु प्रवसतः प्रियस्य तया प्रलोकितं शिर इति कुतो भण । उच्यते । अभिनवप्रेमसमागमो द्वयोरपि यौवनर्द्धिर्वसन्तमासे सति कथमसौ वृषभो न, यदेवं विधां मां परित्यज्य याति देशान्तर मिति शंगे अस्य शिरसि स्तो नो वा, इति शिरोऽवलोकनम् ।। ६२१ ।। 622) [ यदि देवरेण भणिता, खड्गं गृहीत्वा राजकुले व्रज । तत् कस्मान्मुग्धमुखी हसित्वा प्रलोकयति शय्याम् ।।] यदि देवरेण “खङ्गं गृहीत्वा राजकुले व्रज हे प्रजावति " इति भणिता, ततः किमिति सा मुग्धमुखी हसित्वा शय्यामालुलोके । इदमुत्तरमत्र । कौचिद् राजपुत्री विद्यते । तयोः कनिष्ठेन, प्रजावती " राजकुले राजसेवार्थ मम भ्रातुःस्थाने ब्रज" इत्युक्ता सती, अद्यामुना देवरेण विपरीतरतं मम शय्याप्रच्छादनपटस्थितचरणकुङ्कुमलाञ्छनेन ज्ञात्वा मद्भातुः कार्य त्वया कृतम् इत्यज्ञासीत् (?)। ( मद्भातुः कार्यं त्वया क्रियतामित्याज्ञापितम् ।)॥ ६२२ ॥ 623) [ यदि श्वश्वा भणिता प्रियवसतौ पुत्रि दीपकं देहि । तत् कस्मामुग्धमुखी हसित्वा प्रलोकयति हृदयम् ॥ ] यदि " हे पुत्रि प्रियवसतौ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001383
Book TitleVajjalaggam
Original Sutra AuthorN/A
AuthorJayvallabh
PublisherPrakrit Text Society Ahmedabad
Publication Year1969
Total Pages708
LanguagePrakrit, Sanskrit, English
ClassificationBook_Devnagari & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy