________________
- 606: ६३.१ ]
रुद्द वज्जा
603) महुरारजे वि हरी न मुयइ गोवालियाण तं पेम्मं । खंडति न सप्पुरिसा पणयपरूढाइ पेम्माई ॥ १४ ॥ 604) सच्चं चिय चवइ जणो अमुणियपरमत्थ नंदगोवालो | थणजीवणो सि केसव आभीरो नत्थि संदेहो ॥ १५ ॥ 605) संभरसि कण्ह कालिंदिमजणे मह कडिल्लपंगुरणं । एहि महुरारज्जे आलवणस्सावि संदेहो ॥ १६ ॥
६३. रुद्दवजा [ रुद्रपद्धतिः ]
606) रइकलहकुवियगोरीचलणा हयणिवडिए जडाजूडे । निवडतचंद रुंभणविलोलहत्थं हरं नमह ॥ १ ॥
किं वा रुदितेन । पाषाणसदृशहृदयोऽयं न तव रोदनैर्मृदुहृदयो भवति ॥ ६०२ ॥
१६५.
603 ) [ मथुराराज्येऽपि हरिर्न मुञ्चति गोपालिकानां तत्प्रेम । खण्डयन्ति न सत्पुरुषाः प्रणयप्ररूढानि प्रेमाणि ।। ] हरिगपालिकानां तत् प्रेम न मुञ्चति । क । मथुराराज्ये प्राप्ते । युक्तोऽयमर्थः । ये सत्पुरुषास्ते प्रणय प्ररूढानि प्रेमाणि न खण्डयन्ति ॥ ६०३॥
604 ) [ सत्यमेव वदति जनोऽज्ञातपरमार्थो नन्दगोपालः । स्तन्यजीवनोऽसि केशवाभीरो नास्ति संदेहः ॥ ] ॥ ६०४ ॥
605 ) [ संस्मरसि कृष्ण कालिन्दीमज्जने मम कटीवस्त्रप्रावरणम् | इदानीं मथुराराज्य आलपनस्यापि संदेह: ॥ ] काचन बाल्यक्रीडासखी गोपी -कृष्णमुपालभते । हे कृष्ण कालिन्दीमज्जने यमुनाजलक्रीडायां मवस्त्रपरिधानं यत् त्वया भ्रमेण मदूवस्त्र परिहितम् । ( तत् स्मरसि किम् | ) इदानीं मथुराराज्ये त्वया प्राप्ते सति, आलपनस्यापि संदेहः || ६०५ ॥
1
}
606) [रतिकलह कुपितगौरी चरणाहतनिपतिते जटाजूटे। निपतचन्द्ररोधन विलोलहस्तं हरं नमत ||] रतिकलह कुपितगौरीचरणाहत निपतिते' जटाजूटे, अत एव निपतच्चन्द्रधारण विलोलहस्तं हरं नमत || ६०६ ॥
1 I चरणाइतिनिपतिते
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org