________________
१६६
607 ) परिहासवासछोडणकर किसलयरुद्धणयणजुयलस्स । रुइस्स तइयणयणं पव्त्रइपरिचुंबियं जयइ ॥ २ ॥ 608) संझासमए परिकुविय गोरिया मुद्दविहडणं विउलं । अद्धुम्मिलपलोयंत 'लोयणं तं हरं नमह ॥ ३ ॥ 609 ) चंदाहयपडिबिंबाई' जाइ मुक्कट्टहासभीयाए । गोरी माणविहडणघडंतदेहं हरं नमह ॥ ४ ॥ 610 ) नमिऊण गोरिवयणस्स पल्लवं ललिय कमलसरभमरं । कयरइमयरंदकलं ललियमुहं तं हरं नमह ॥ ५ ॥
वज्जालगं
607) [ परिहासवासोमोचनकर किसलयरुद्ध नयनयुगलस्य । रुद्रस्य तृतीयनयनं पार्वतीपरिचुम्मितं जयति ।। ] रुद्रस्य तृतीयं नयनं जयति सर्वोत्कर्षेण वर्तते । किं विशिष्टम् । पव्वइपरिचुंबियं पार्वत्या परिचुम्बितं परि समन्ततोभावेन चुम्बितम् । चुम्बने कारणमाह । परिहासेन खेलनेन यद् वासरछोटनं तस्मात् कारणात् कर किसलयाभ्यां रुद्धं नयनयुगलं यस्य रुद्रस्य । अयमर्थः । खेलया गौर्यूरुमूल नितम्ब बिम्बकुचयुगला दिदिदृक्षुरीश्वरो वसनग्रन्थिच्छोनमकार्षीत् । तस्मिन् कृते ममाङ्गयष्टिं मासौ पश्यत्वित्यबलात्वादन्यत् कर्तुमपारयन्ती तस्यैव नयनयुगलं पाणिनलिनयुगलेन पिदधे । पश्चादेकं कृतेऽपि तार्तीयललाटलोचनेन मां द्रक्ष्यतीत्युपायान्तरमपश्यन्ती तन्नयनम् अनिस्तेति' ( ? ) ।। ६०७ ॥
- 608 ) [ सन्ध्यासमये परिकुपितगौरीमुद्राविघटनं विपुलम् | अर्धोमीलप्रलोकयल्लोचनं तं हरं नमत || ] ।। ६०८ ॥
[ 607 : ६३.२
609) [ चन्द्राहतप्रतिबिम्बाया यस्या मुक्ताट्टहासभीतायाः । गौर्या मानविघटन घटमान देहं हरं नमत ।। ] हे लोका हरं नमत । किंविशिष्टं हरम् । मानविघटनघटमान देहम् । कस्याः । गौर्याः । किंविशिष्टायाः । मुक्ताट्टहासभीतायाः । चन्द्राहतप्रतिबिम्बाया यस्याः ।। ६०९ ।।
610) [ नत्वा गौरीवदनस्य पल्लवं ललितकमलसरोभ्रमरम् । कृतरतिमकरन्दकलं ललितमुखं तं हरं नमत || ] ललितमुखं तं हरं नमत
3 G अनिस्त
1 G लोयंत 2G वंदा हयपडिबिंगाए 4 G चण्डाहतप्रतिबिम्बाया
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org