________________
-559:५८.८ ] कुट्टिणीसिक्खावज्जा 556) न विणा सब्भावेणं घेप्पइ परमत्थजाणओ लोओ।
को जुण्णमंजरं कजिएण वेयारिउं तरइ॥५॥ 557) जेण विणा न वलिज्जइ' अणुणिज्जइ सों कयावराहो वि।
पत्त विनयरदाहे भण कस्स न वल्लहो अग्गी ॥६॥ 558) अव्वो जाणामि अहं तुम्ह पसारण चाडुयसयाई।
एक नवरि न जाणे निण्णेहे रमणपज्झरणं ॥ ७॥ 559) ताव च्चिय ढलहलया जाव च्चिय नेहपूरियसरीरा।
सिद्धत्था उण छेया नेहविहूणा खलीहुंति ॥ ८॥
556) [ न विना सद्भावेन गृह्यते परमार्थज्ञो लोकः । को जीर्णमार्जारं कांजिकेन विकारयितुं शक्नोति ॥] हे पुत्रि, परमार्थं जानानो लोको विना सद्भावेन न गृह्यते । कथमेवं ज्ञायत इत्याह । को जीर्णमार्जार वृद्धौतुं कांजिकेन प्रतारयितुं शक्नोति ।। ५५६ ॥
557) [ येन विना न स्थीयतेऽनुनीयते स कृतापराधोऽपि । प्राप्तेऽपि नगरदाहे भण कस्य न वल्लभोऽग्निः ।। ] येन विना न स्थीयते, अनुनीयते स कृतापराधोऽपि । अमुमर्थमर्थान्तरेण द्रढयति । प्राप्ते नगरदाहे तथापि भण कस्य न वल्लभोऽग्निः । कृतनगरदाघोऽपि पाचनार्थं सर्वकार्यार्थं पुनरवलोक्यते ( अग्निः ) तथा विहितापराधोऽपि प्रेयान् इति ।। ५५७ ॥
___558) [ अहो जानाम्यहं तव प्रसादेन चाटुकशतानि । एकं केवलं न जाने निःस्नेहे रमणप्रक्षरणम् ।। ] अहो जानाम्यहं युष्मत्प्रसादेन चाटुशतानि । एकं केवलं न जाने निःस्नेहे' प्रिये द्रावणम् ॥ ५५८ ॥
_____559) [ तावदेव मृदुका यावदेव स्नेहपूरितशरीराः । सिद्धार्थाः पुनश्छेकाः स्नेहविहीनाः खलीभवन्ति ।। 7 तावदेव ढलहला मृदुका यावदेव स्नेहपूरितशरीराः । सिद्धार्थाः सर्षपाः पुनः सिद्धार्थाः कृतकृत्याश्च स्नेह विहीना: खलीभवन्ति । सर्षपाश्च तैलं विना खलीभवन्ति पिण्याकं भवन्तीत्यर्यः ॥ ५५९ ।।।
1 B विविज्जइ( ? जिविज्जइ = जीविज्जइ) 2 I निन्नेह 31 निःस्नेह प्रियद्रावणम्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org