SearchBrowseAboutContactDonate
Page Preview
Page 215
Loading...
Download File
Download File
Page Text
________________ १५० वज्जालग्गं [552 : ५८.1५८. कुट्टिणीसिक्खावजा [कुट्टिनीशिक्षापद्धतिः] 552) दरहसियकडक्ख णिरिक्खणाइ सिंगारकम्ममसिणाई। एयाइ पुणो सिक्खसु निरुवमसोहग्गदइयाई ॥१॥ 553) मग्गंती मूलियमूलियाइ मा भमसु घरहरं पुत्ति। छंदाणुवत्तणं पिययमस्स एयं वसीकरणं ॥२॥ 554) भूसणपसाहणाडंबरेहि मा खिवसु' पुत्ति अप्पाणं । रजिज्जइ जेण जणो अन्न च्चिय ते अलंकारा ॥३॥ 555) अन्नासत्ते वि पिए अहिययरं आयरं कुणिज्जासु। उद्धच्छि वेयणाइ विनमंति चरियाइ वि गुणेहिं ॥४॥ कृष्णे दुष्टहृदये कृष्णाः , धवले शुद्धहृदये धवलाः । मणिरप्येवंविधो भवति ।। ५५१ ।। 552) [ ईषद्ध सितकटाक्षनिरीक्षणानि शङ्गारकर्ममसृणानि । एतानि पुनः शिक्षस्व निरुपमसौभाग्यदायकानि ॥] हे पुत्रि, ईषद्धसितकटाक्षनिरीक्षणानि शृङ्गारकर्ममसृणा नि, एतानि पुनः शिक्षस्व निरुपमसौभाग्यदायकानि ।। ५५२ ।। 5:3) [ मार्गयमाणा मलिका मूलिका मा भ्रम गहगहं पुत्रि । छन्दानुवर्तनं प्रियतमस्यैतद्वशीकरणम् ।। ] मार्गयमाणा मलिका ओषधीः, मम भर्ता कथं वश्यो भवतीति, गृहं गृहं मा भ्राम्य हे पुत्रि । छन्दानुवर्तनं प्रियतमस्यैतद्वशीकरणम् । छन्दानुवर्तनम् -" इदं कृष्णं कृष्णं प्रियतम ननु श्वेतमथवा, गमिष्यामो यामो, भवतु गमनेनाथ भवतु" इत्यादि वर्तनम् ।।५५३॥ 554) [ भूषणप्रसाधनाडम्बरैर्मा क्षिप पुत्र्यात्मानम् । रज्ज्यते येन ‘जनोऽन्य एव तेऽलङ्काराः ॥] भूषणप्रसाधनाडम्बरैर्मा क्षपयात्मानम् । रज्यते येन जनोऽन्य एव तेऽलङ्काराः ।। ५५४ ।। 555) [ अन्यासक्तेऽपि प्रियेऽधिकतरमादरं कुर्वीथाः । ऊर्ध्वाक्षि वेदना अपि नमन्ति चरिता अपि गुणैः ॥ ] अन्यासक्ते प्रियेऽधिकतरमादरं कुर्वीथाः । ऊर्ध्वाक्षि हे प्रसृताक्षि....दुःखमपि चरित्रगुणैनमनशीला भवन्ति ।। ५५५ ॥ 1G, I खबसु Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001383
Book TitleVajjalaggam
Original Sutra AuthorN/A
AuthorJayvallabh
PublisherPrakrit Text Society Ahmedabad
Publication Year1969
Total Pages708
LanguagePrakrit, Sanskrit, English
ClassificationBook_Devnagari & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy