SearchBrowseAboutContactDonate
Page Preview
Page 211
Loading...
Download File
Download File
Page Text
________________ १४६ वज्जालग्गं [536: ५५४ 536) तह जतिएण जंतं अकंतं नेहणिब्भररसेण । जह पढमं चिय कुंडी भरिया एक्केण घाएण ॥४॥ 537) तं जंतं सा कंडी सो उच्छ बहलपत्तलच्छाओ। पीलावय तुज्झ गुणो अज्ज वि ऊणो रसो जाओ॥५॥ ५६. मुसलवज्जा [मुसलपद्धतिः] 538) चंदणवलियं दिढकंचिबंधणं दीहरं सुपरिमाणं । होइ घरे साहीणं मुसलं धन्नाण महिलाणं ॥१॥ 539) थोरगरुयाइ 'सुंदरकंचीजुत्ताइ हुँति नियगेहे। धन्नाण महिलियाणं उक्खलसरिसाइ मुसलाई ॥२॥ 536) [ तथा यान्त्रिकेण यन्त्रमाक्रान्तं स्नेह निर्भररसेन । यथा प्रथममेव कुण्डी भृतैकेन घातेन ॥ ] तथा यान्त्रिकेण यन्त्रमाक्रान्तं स्नेह निर्भररसेन, यथा प्रथममेव एकेनैव घातेन कुण्डी भृता ।।५३६॥ 537) [ तद्यन्त्रं सा कुण्डी स इक्षुर्बहलपत्रलच्छायः । पीडक तक गुणोऽद्याप्यूनो रसो जातः ॥ तद्यन्त्रं लोकोत्तरं यन्त्रं, सा कुण्डी, स इक्षुर्बहलपत्रलच्छायः । हे यान्त्रिक तव गुणोऽयं यद् अद्याप्यूनो रसो. जातः ।। ५३७ ।। 538) [ चन्दनवलितं दृढकाञ्चीबन्धनं दीर्घ सुपरिमाणम् । भवति गृहे स्वाधीनं मुसलं धन्यानां महिलानाम् ॥ ] धन्यानां स्त्रीणां गृहे स्वाधीन मुसलं भवति । क्व । गृहे । किकिं विशिष्टम् । चन्दनवलितं, दृढकाञ्चीबन्धन, दीर्घ सुपरिमाणम् ॥ ५३८ ॥ 539) [ स्थूलदीर्घाणि सुन्दरकाञ्चीयुक्तानि भवन्ति निजगेहे ॥ धन्यानां महिलानामुदखलसदृशानि मुसलानि ॥] धन्यानां महिलानाम् उदूखलसदृशानि मुसलानि भवन्ति । किंविशिष्टानि । स्थूलदीर्घाणि सुन्दरकाञ्चीयुक्तानि लोहमयकटकयुक्तानि । क । निजगेहे ॥ ५३९ ।। 1 G, I, Laber सुंदरि ( Vocative Singular) Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001383
Book TitleVajjalaggam
Original Sutra AuthorN/A
AuthorJayvallabh
PublisherPrakrit Text Society Ahmedabad
Publication Year1969
Total Pages708
LanguagePrakrit, Sanskrit, English
ClassificationBook_Devnagari & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy