________________
१४५
-535 : ५५.३ ] जतियवज्जा
५५. जंतियवज्जा [यान्त्रिकपद्धतिः] 533) जंतिय गुलं विमग्गसि न य मे इच्छाइ वाहसे जंतं ।
अरसन्न किन याणसि न रसेण विणा गुलं होइ ॥१॥ वियडा वि जंतवाया मउओ नालो रसाउलो उच्छ्र।
लट्ठी वि' सुप्पमाणा किं जंतिय ऊणयं वहसि ॥ २॥ 535) सद्दालयं सरूवं वित्थिण्णं वररसं सुमदसहं ।
जंपरिसयं जंतं तत्थ सुहं जंतिओ लहइ ॥३॥ धूर्तारतेन विदग्धालिङ्गनेन लिङ्गलग्नेन साधनस्पृष्टेन यत् सुखं भवति, तन्मन्दारतेन मुग्धानां सुरतेन कुतः । अपि तु न क्वापि ।। ५३१ ।।
532) [ शिशिरमकरन्दप्रक्षरणप्रचुरप्रसरत्परिमलयुक्तानि । करवीराणि ( कन्यकारतानि ) गृहाण धार्मिक स्वभावरक्तानि (सद्भावरक्तानि) ।।] हे धार्मिक, शिशिरमकरन्दप्रक्षरणप्रचुरप्रसरत्परिमलयुक्तानि करवीराणि गहाण स्वभावरक्तानि प्रकृत्या रक्तानि । साविकभावभावितप्रस्रवद्रवत्पानीयानि कन्यकारतानि सद्भावानुरक्तानि गहाणामूनि ।। ५३२ ॥
533) [ यान्त्रिक गुडं बिमार्गयसे न च ममेच्छया वहसि यन्त्रम् । अरसज्ञ किं न जानासि न रसेन विना गुडो भवति ।।] हे यान्त्रिक । यन्त्रेण चरति यान्त्रिकः । गुलं मधुरतामिच्छसि, ममेच्छया यन्त्रं न वहसि । अतः कारणाद् हे अरसज्ञ, किं न जानासि रसेन विना गुलं न भवति । अन्यच्च । हे मैथुनकर्तः, द्रवीकरणं त्वं वाञ्छसि । ममेच्छया यन्त्रं न वहसि । अरसज्ञ किं त्वं न जानासि शोभनमैथुनेन विना गुलं मधुरत्वं विचित्रद्रवत्वं' कुतो भवति । अपि तु न स्यात् ॥ ५३३ ॥
534) [ विकटा अपि यन्त्रपादा मृदुको नालो रसाकुल इक्षुः । यष्टिरपि सुप्रमाणा किं यान्त्रिकोनकं वहसि ॥] विकटा यन्त्रपादा, मृदुको नालो, रसाकुल इक्षुः । यष्टिरपि सुप्रमाणा, अतो हे यान्त्रिक, किम् ऊनं वहसि ।। ५३४ ॥
535) [ शब्दालयं सरूपं विस्तीर्णं वररसं सुमर्दसहम् । यद् ईदृशं यन्त्रं तत्र सुखं यांन्त्रिको लभते ॥ ५३५ ।। ]
1 G य, 2 G जइ, 3 चित्तद्रवत्वम् वल १०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org