________________
. - 528 : ५४.७ ]
धम्मियवज्जा
525 )
धुत्तीरयाण कज्जेण धम्मिओ परपरोहडे भमइ । अनेहि विलुप्तं निययारामं न लक्खेइ ॥ ४ ॥ 526) घेत्तूण करंडं भमइ वावडो परपरोहडे नूणं । धुत्तीरसु रत्तो एक पि न मेल्लए धम्मी ॥ ५॥ 527) सुलहाइ परोहडसंठियाइ धुत्तीरयाणि मोत्तूणं ।
कुरयाण कर रणं पेच्छह कह धम्मिओ भमइ ॥ ६ ॥ 528 ) कंचीरएहि कणवीरएहि धुत्तीरएहि बहुए है ।
जइ इच्छसि देहरयं धम्मिय ता मह घरे एज्ज ॥ ७ ॥
ww
525) [ धतूराणां (धूर्तारतानां ) कार्येण धार्मिको परगृहपश्चाद्भागान् भ्रमति । अन्यैर्विलुप्यमानं निजारामं न लक्षयति ॥ ] धत्तरकाणां कार्ये धार्मिको भ्रमति परोहडशतानि । अन्यैर्विलुप्यमानं निजारामं न लक्ष- यति । धूर्तारतानां कृते परोहडशतानि परिभ्रमति । आत्मन आरामम् आत्मनो जायाम् अन्येन रम्यमाणां न लक्षयति ।। ५२५ ॥
526) [ गृहीत्वा करण्डं भ्राम्यति व्यापृतः परगृहपश्चाद्भागान् नूनम् । धतूरकेषु ( धूर्तारतेषु ) रक्त एकमपि ( एकामपि ) न मुञ्चति धर्मी || ] गृहीत्वा करण्डं भ्राम्यति व्यावृतः परपरोहडान्नूनम् । धत्तूरकेषु रक्त एकमपि न त्यजति धर्मी । ( धूर्तारतेषु रक्त एकामपि न त्यजति धर्मी । ) पक्षे -गृहीतकाण्ड: ।। ५२६ ॥
१४३
527) [ सुलभान् गृहपश्चाद्भागसंस्थितान् धत्तूरकान् ( धूर्तारतानि ) मुक्त्वा । कुरकाणां (कुरतानां ) कृतेऽरण्यं प्रेक्षध्वं कथं धार्मिको भ्रमति ॥ ] • सुलभानि परोहडसंस्थितानि धत्तरकपुष्पाणि मुक्त्वा, कुरबकाणां निमित्तं "पश्यत कथं धार्मिको भ्रमति । धूर्तारतानि सुलभानि । कुरतकृते || ५२७|| 528 ) [ कंचीरकैः ( काचीरतैः ) करवीरकै : ( कन्यारतैः ) - धत्तूरकैः ( धूर्तारतैः ) बहुभिः । यदीच्छसि देवगृहं ( देहरतं ) धार्मिक - तन्मम गृह आगच्छेः ।। ] हे धार्मिक, करवीरकैर्धत्तर कैर्बहुभिर्यदि चेद् देवगृह मिच्छसि ततो मम गृह आगच्छ ॥ कैः । कांचनारकुसुमैः, पुनर्बडुभिः कणवीरकुसुमैः पुनरपि बहुभिर्धत्तूर कुसुमैः । पक्षान्तरे । काञ्चीरतैः
.
।
Į
Jain Education International
1
For Private & Personal Use Only
www.jainelibrary.org